जट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जट, संहतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) जटति केशः परस्परं लग्नः स्यादित्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जट¦ संहतौ भ्वा॰ पर॰ अक॰ सेट्। जटति अजाटीत्-अजटीत्। जजाट जटतुः जटा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जट¦ r. 1st cl. (जटति) To clot, to be entangled, as hair. भ्वा-प-अक सेट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जट [jaṭa], a. [जट्-अच्; जन् उणा˚ टन् अन्त्यलोपश्च] Wearing twisted locks of hair. -टा [Uṇ.5.3]

The hair matted and twisted together, matted or clotted hair; जटाधरणसंस्कारं द्विजातित्वमवाप्य च Mb.12.61.3. अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलम् Ś.7.11; जटाश्च बिभृयान्नित्यम् Ms.6.6; Māl.1.2.

A fibrous root; यत्र मुञ्जावटे रामो जटाहरणमादिशत् Mb.12.122.3.

A particular manner of reciting Vedic texts; thus the words नभः रुद्रेभ्यः repeated in this manner would stand thus: नमो रुद्रेभ्यो रुद्रेभ्यो नमो नमो रुद्रेभ्यः

A root in general; ज्ञानविज्ञान- योगेन कर्मणामुद्धरन् जटाः Bhāg.3.24.17.

A branch.

The शतावरी plant. -Comp. -चीरः, टङ्कः, टीरः, धरः, epithets of Śiva.

जटः a mass of twisted hair (in general).

the twisted hair of Śiva; जटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा G. L.14; पिङ्गोत्तुङ्गजटाजूटगतो यस्याश्नुते नवः Ks.1.18. -ज्वालः a lamp. -धर a. wearing matted hair.

(रः) a mendicant or ascetic

N. of a lexicographer.

N. of a people in the south of India, Bṛi. S.14.13. -पाठः the Jaṭā arrangement of a Vedic text. -भारः mass of braided hair. -मण्डलम् braided hair forming a coil on the top of the head. -मौलिः crest of (formed by) clotted hair; Ku.2.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जट mfn. wearing twisted locks of hair g. अर्श-आदि

जट m. metrically for टाHariv. 9551

जट m. a fibrous root , root (in general) Bhpr. v , 111 S3a1rn3gS. i , 46 and 58

जट m. N. of several plants(= टा-वतीL. ; Mucuna pruritus L. ; Flacourtia cataphracta L. ; = टा-मूलाL. ; = रुद्र-जटाL. ) Sus3r. v f.

जट m. N. of a पाठor arrangement of the Vedic text (still more artificial than the क्रम, each pair of words being repeated thrice and one repetition being in inverted order) Caran2.

जट m. (= टि)the waved-leaf fig-tree L.

जट m. See. त्रि-, महा-, वि-

जट m. कृष्ण-जटा

"https://sa.wiktionary.org/w/index.php?title=जट&oldid=376426" इत्यस्माद् प्रतिप्राप्तम्