जटति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्‍घाते
3.1.6
झटति श्रोणति जटति पूलति गोष्टते लोष्टते श्लोणति म्रक्षति पिण्डते श्लोकते हुण्डते पिण्डयति पूलयति शण्डते मुस्तयति स्त्यायति अश्नोति अक्षति

"https://sa.wiktionary.org/w/index.php?title=जटति&oldid=422832" इत्यस्माद् प्रतिप्राप्तम्