जटा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटा, स्त्री, (जटति परस्परं संलग्ना भवतीति । जट् + अच् । यद्बा, जायते प्रादुर्भवतीति । जन् + “जनेष्टन् लोपश्च ।” उणां । ५ । ३० । इनि टन् अन्त्यलोपश्च ।) व्रतिनां शिखा । लग्नकचः । तत्पर्य्यायः । शटा २ । इत्य- मरः ॥ जटिः ३ जटी ४ जूटः ५ जुटकम् ६ शटम् ७ कौटीरम् ८ जूटकम् ९ हस्तम् १० । इति शब्दरत्नावली ॥ (यथा, महाभारते । ३ । ११२ । २ । “नीलाः प्रसन्नाश्च जटाः सुगन्धा हिरण्यरज्जुग्रथिताः सुदीर्घाः ॥”) मूलम् । यथा, -- “यदि न समुद्धरन्ति यतयो हृदि कामजटा दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः ॥” इति श्रीभागवते श्रुतिस्तवे ८७ अध्यायः ॥ मांसी । इति मेदिनी । टे, १५ ॥ रुद्रजटा । (यथा, सुश्रुते कल्पस्थाने ७ अध्याये । “कालेयकं पद्मकञ्च मधुकं नागरं जटाम् ॥”) शतावरी । इति राजनिर्घण्टः ॥ कपिकच्छुः । इति रत्नमाला ॥ (वेदपाठविशेषः । यथा, -- “जटा माला शिखा लेखा ध्वजो दण्डो रथो घनः । अष्टौ विकृतयः प्रोक्ताः क्रमपूर्ब्बं महर्षिभिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटा स्त्री।

तरुमूलम्

समानार्थक:शिफा,जटा,विटप,गुल्म,नेत्र

2।4।11।1।6

समे शाखालते स्कन्धशाखाशाले शिफाजटे। शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता॥

अवयव : मूलमात्रम्

पदार्थ-विभागः : अवयवः

जटा स्त्री।

जटामांसी

समानार्थक:तपस्विनी,जटा,मांसी,जटिला,लोमश,मिसी

2।4।134।1।2

तपस्विनी जटामांसी जटिला लोमशा मिसी। त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

जटा स्त्री।

तपस्विजटा

समानार्थक:सटा,जटा

2।6।97।2।5

कबरी केशवेशोऽथ धम्मिल्लः संयताः कचाः। शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा॥

वैशिष्ट्य : तपस्वी

 : शिवस्य_जटाबन्धः

पदार्थ-विभागः : अवयवः

जटा स्त्री।

मूलम्

समानार्थक:जटा

3।3।38।1।2

आर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा। व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटा¦ स्त्री जट--अच् जन--उणा॰ टन् अन्त्यलोपश्च।

१ केशविकारे अन्योन्यसंलग्नकेशे

२ व्रतिनः

३ शिखायां

४ शठा-याम् अमरः।

५ मूले

६ शाखायां मेदि॰।

७ कपिकच्छ्वम्राजनि॰।

८ जटामांस्यां

९ रुद्रजटायां

१० शतावर्य्यांरत्नमाला॰

११ वेदपाठवेदे ऋग्वेदशब्दे

१४

११ ।

१२ पृ॰ दृश्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटा¦ f. (-टा)
1. The hair matted as worn by the god SIVA, and by ascetics; the long hairs occasionally clotted together, and brought over the head so as to project like a horn from the forehead, at other times allowed to fall carelessly over the back and shoulders.
2. The root of a tree, a fibrous root.
3. Spikenard: see जटामांसी।
4. A plant, (Asparagus racemosa.)
5. Cowach.
6. Hedysarum, vari- ous species. E. जट् to entangle, अच् affix; or जन् to be produced, टन् Unadi affix, and the radical final rejected.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटा f. the hair twisted together (as worn by ascetics , by शिव, and persons in mourning) Pa1rGr2. ii , 6 Mn. vi , 6 MBh. ( ifc. f( आ). , iii , 16137 ) etc.

जटा f. See. s.v. ट.

"https://sa.wiktionary.org/w/index.php?title=जटा&oldid=499651" इत्यस्माद् प्रतिप्राप्तम्