जटायु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटायुः, पुं, (जटां याति प्राप्नोतीति । या + मृग- य्वादित्वात् कुः । सान्तपक्षे जटं संहतमायुर्यस्य ।) स्वनामख्यातपक्षी । स तु अरुणपुत्त्रः सम्पातेर- नुजः दशरथराजसखः सीताहरणसमये राव- णेन हतः । इति रामायणम् ॥ (यथा, च महाभारते । ३ । २७८ । १ -- ७ । “सखा दशरथस्यासीत् जटायुररुणात्मजः । ग्रध्रराजो महावीरः सम्पातिर्यस्य सोदरः ॥ स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् । सक्रोधोऽभ्यद्रवत् पक्षी रावणं राक्षसेश्वरम् ॥ अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चस्व मैथिलीम् । ध्रियमाणे मयि कथं हरिष्यसि निशाचर ! ॥ नहि मे मोक्ष्यसे जीवन् यदि नोत्सृजसे बधूम् । उक्त्वैवं राक्षसेन्द्रं तं चकर्त्त नखरैर्भृशम् ॥” “स वध्यमानो गृध्रेण रामप्रियहितैषिणा । खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः ॥ निहत्य गृध्रराजं स भिन्नाभ्रशिखरोपमम् । ऊर्द्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः ॥”) गुग्गुलु । इति मेदिनी । ये, ८४ ॥ (“गुग्गुलुर्देवधूपश्च जटायुः कौशिकः पुरः । कुम्भोलूखलकं क्लीवे महिषाक्षः पलङ्कषः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “जटायुः कालनिर्य्यासः कौशिको गुग्गुलुः पुरः ॥” इति वैद्यकरत्नमालायाम् ॥) सान्तोऽप्ययम् । इति द्बिरूपकोषः ॥ (यथा, महाभारते । १ । ६६ । ७० । “अरुणस्य भार्य्या श्येनी तु वीर्य्यवन्तौ महाबलौ । सम्पातिं जनयामास वीर्य्यवन्तं जटायुषम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटायु(स्)¦ पु॰ जटां याति या--कु जटा + ऊर्णा॰युच् वा जट--संहतौ अच् जटं संहतमायुरस्यवा।

१ स्वनामख्याते खगभेदे,

२ गुग्गुलौ च मेदि॰
“द्वौ पुत्रौ विनतयास्तु गरुडोऽरुण एव च। तस्मात् जातोऽहमरुणात् संपातिश्च ममाग्रजः। जटायुरितिमां विद्धि श्येनीपुत्रमरिन्दम!। सोऽहं राम। सहायस्तभविष्यामि यदीच्छसि। सीतां च तात रक्षिष्ये त्वयि यातसलक्ष्मणे
“जटायुषं तु प्रतिपूज्य राघवो मुदा परिष्व-ज्य च सन्नतोऽभवत्। पितुर्हि शुश्राव सखित्वमात्मवान्जटायुषा संकथित पुनः पुनः” रामा॰ आर॰

१४ अ॰
“सखा दशरथस्यासीज्जटायुररुणात्मजः। गृध्रराजोमहावीरः सम्पातिर्यस्य सीदरः। स ददर्श तदा सीतांरावणाङ्कगतां स्नुषाम्। सक्रोधोऽभ्यद्रवत् पक्षी रावणंराक्षसेश्वरम्। अथैनमव्रवीद्गृध्रो मुञ्च मुञ्चस्व मैथि-लीम्। ध्रियमाणे मयि कथ हरिष्यसि विशाचर!। न हि मे मीक्ष्यसे जीबन् यदि नोत्सृजसे वधूम्[Page3014-a+ 38] उक्त्वैवं राक्षसेन्द्रं तं चकर्त्त नखरैर्भृशम्। पक्षतुण्डप्रहारैश्च बहुशो जर्जरीकृतम्। चक्षार रुधिरंभूरि गिरिप्रस्रवणैरिव। स बध्यमानोगृध्रेण रामप्रियहितेषिणा। खड्गमादाय चिच्छेद भुजौ तस्य पत-त्रिणः। निहत्य गृध्रराजं स भिन्नाभ्रशिखरोपमम्। ऊर्द्धमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः” भा॰ व॰

२७

८ अ॰ तत्कथा दृश्या।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटायु¦ m. (-युः)
1. A fabulous bird, the son of ARUNA, killed by RAVANA.
2. Bdellium. E. जटा accumulation, आयु or आयुस् life; long-lived; hence also जटायुस् m. (-युः) जटां याति या-कु-जटा-ऊर्णा युच् वा, जट संहतौ अच्, जटं संहतम् आयुः अस्य वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटायुः [jaṭāyuḥ] जटायुस् [jaṭāyus], जटायुस् m. A son of Śyeni and Aruṇa, a semi divine bird [ He was a great friend of Daśaratha. He once saved his life while he was thrown down along with his car by Saturn against whom he had proceeded when a drought, said to be caused by the planet, well-nigh devastated the earth. While Rāvaṇa was carrying away Sītā, Jaṭāyu heard her cries in the chariot and fought most desperately with the formidable giant to rescue her from his grasp. But he was mortally wounded, and remained in that state till Rāma passed by that place in the course of his search after Sītā. The kind-hearted bird told Rāma that his wife had been carried away by Rāvaṇa and then breathed his last. His funeral rites were duly performed by Rāma and Lakṣmaṇa.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटायु m. N. of the king of vultures (son of अरुणand श्येनीMBh. ; son of गरुडR. ; younger brother of सम्पाति; promising his aid to राम, out of regard for his father दश-रथ, but defeated and mortally wounded by रावणon attempting to rescue सीता) MBh. i , 2634 ; iii , 16043ff. and 16242ff R. i , iii f.

जटायु m. N. of a mountain Va1yuP. i , 23 , 176

जटायु m. bdellium L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of अरुण and गृध्रि (Syeni-वा। प्।) फलकम्:F1:  Br. III. 7. ४४७-48.फलकम्:/F brought forth sons Kaka, गृध्र and अश्वकर्णि; king of vultures and younger brother of सम्पाति; फलकम्:F1:  Br. III. 7. ४४७-48.फलकम्:/F father of कर्णि- कार and शतगामि; फलकम्:F2:  M. 6. ३५-6.फलकम्:/F Dahanakriya of, done by राम; attained release by सत्सन्ग। फलकम्:F3:  भा. IX. १०. १२; XI. १२. 6; वा. ६९. ३२६-7.फलकम्:/F
(II)--Mt. a hill in हिमालयस्, the birth-place of जटामालि of the १९थ् dva1para. वा. २३. १८६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jaṭāyus, Jaṭāyu  : m.: A mythical vulture (gṛdhra).


A. Birth: Very strong (vīryavant, mahābala) son of Aruṇa from his wife Śyenī; brother of Sampāti 1. 60. 67; 3. 263. 1.


B. Status: Chief or king of vultures (gṛdhrarāja) 3. 263. 1, 6, 17; 3. 266. 49; (gṛdhrapati) 3. 266. 49.


C. Huge shape: Looked like a mountain 3. 263. 15, or a mountain peak 3. 263. 6.


D. Association; Friend of Daśaratha 3. 263. 1, 17, 21; hence interested in the welfare of Rāma (rāmapriyahitaiṣin) 3. 263. 5; hence also referred to Sītā as his daughter-in-law (snuṣā) 3. 263. 2, (vadhū) 3. 263. 3.


E. Help to Rāma: From a mountain top he saw Rāvaṇa abducting Sītā 3. 262. 41; he saw her on Rāvaṇa's lap; flew up to Rāvaṇa and asked him to release Sītā; when Rāvaṇa did not oblige, he attacked Rāvaṇa with nails, wings, and beak and wounded him severely; Rāvaṇa cut off his ‘arms’ (bhujau) (that is wings) with sword 3. 263. 2-5; when Rāma saw Jaṭāyu he mistook him for a demon; Jaṭāyu told Rāma who he was and about the abduction of Sītā; he also told that he was wounded on account of Sītā 1. 263. 16-19;


F. End: When asked in which direction Rāvaṇa escaped Jaṭāyu could ‘tell’ only with the movement of his head, and he died; Rāma knew Jaṭāyu meant south; Rāma cremated him with due rites 3. 263. 15-21; 3. 258. 2; Sampāti, Jaṭāyu's brother, surprised when he heard Hanūmant and others talking about Jaṭāyu; Sampāti told them that his wings were burnt, but not of Jaṭāyus, when he and Jaṭāyus, in a competition, went to the assembly of the sun (ādityasaṁsad); Hanūmant informed Sampāti about Jaṭāyu's death 3. 266. 45-53.


_______________________________
*1st word in right half of page p22_mci (+offset) in original book.

previous page p21_mci .......... next page p23_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jaṭāyus, Jaṭāyu  : m.: A mythical vulture (gṛdhra).


A. Birth: Very strong (vīryavant, mahābala) son of Aruṇa from his wife Śyenī; brother of Sampāti 1. 60. 67; 3. 263. 1.


B. Status: Chief or king of vultures (gṛdhrarāja) 3. 263. 1, 6, 17; 3. 266. 49; (gṛdhrapati) 3. 266. 49.


C. Huge shape: Looked like a mountain 3. 263. 15, or a mountain peak 3. 263. 6.


D. Association; Friend of Daśaratha 3. 263. 1, 17, 21; hence interested in the welfare of Rāma (rāmapriyahitaiṣin) 3. 263. 5; hence also referred to Sītā as his daughter-in-law (snuṣā) 3. 263. 2, (vadhū) 3. 263. 3.


E. Help to Rāma: From a mountain top he saw Rāvaṇa abducting Sītā 3. 262. 41; he saw her on Rāvaṇa's lap; flew up to Rāvaṇa and asked him to release Sītā; when Rāvaṇa did not oblige, he attacked Rāvaṇa with nails, wings, and beak and wounded him severely; Rāvaṇa cut off his ‘arms’ (bhujau) (that is wings) with sword 3. 263. 2-5; when Rāma saw Jaṭāyu he mistook him for a demon; Jaṭāyu told Rāma who he was and about the abduction of Sītā; he also told that he was wounded on account of Sītā 1. 263. 16-19;


F. End: When asked in which direction Rāvaṇa escaped Jaṭāyu could ‘tell’ only with the movement of his head, and he died; Rāma knew Jaṭāyu meant south; Rāma cremated him with due rites 3. 263. 15-21; 3. 258. 2; Sampāti, Jaṭāyu's brother, surprised when he heard Hanūmant and others talking about Jaṭāyu; Sampāti told them that his wings were burnt, but not of Jaṭāyus, when he and Jaṭāyus, in a competition, went to the assembly of the sun (ādityasaṁsad); Hanūmant informed Sampāti about Jaṭāyu's death 3. 266. 45-53.


_______________________________
*1st word in right half of page p22_mci (+offset) in original book.

previous page p21_mci .......... next page p23_mci

"https://sa.wiktionary.org/w/index.php?title=जटायु&oldid=445257" इत्यस्माद् प्रतिप्राप्तम्