जटि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटिः, स्त्री, (जटति परस्परं संलग्ना भवतीति । जट + “सर्व्वधातुभ्य इन् ।” उणां । ४ । ११७ । इति इन् ।) प्लक्षवृक्षः । इति शब्दरत्नावली ॥ जटा । समूहः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटि(टी)¦ पु॰ जट--इन्।

१ वटवृक्षे, शब्दरत्ना॰

२ जटायां

३ समूहे उणादिको॰

४ जटामांस्यां स्त्री वा ङीप् अमरः। ङीबत्तः

५ पर्कटीवृक्षे शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटि¦ f. (-टिः)
1. Waved-leaf fig tree, (F. venosa:) see जटिन्।
2. Assem- blage, multitude.
3. Clotted hair: see जटा। E. जट् to collect, affix इन्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटि f. twisted hair L.

जटि f. a mass , multitude L.

जटि f. Ficus infectoria L.

"https://sa.wiktionary.org/w/index.php?title=जटि&oldid=376629" इत्यस्माद् प्रतिप्राप्तम्