जठरामय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जठरामयः, पुं, (जठरस्य आमयो रोगः ।) जलोदररोगः । इति राजनिर्घण्टः ॥ (अतीसाररोगश्च । तस्य चिकित्सा यथा, -- “कपित्थमध्यं लीढ्वा तु सव्योषक्षौद्रशर्करम् । कट्फलं मधुयुक्तं वा मुच्यते जठरामयात् ॥” इति चरके चिकित्सास्थाने दशमेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जठरामय¦ पु॰

६ त॰। उदररोगे राजनि॰ अतिसारशब्दे

१०

६ पृ॰ दृश्यम्। जठरगदादयोऽव्यत्र।
“भवति धरणिजे चतुर्थगे ज्वरजठरगदासृगुडुव” वृ॰ स॰

१०

४ अ॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जठरामय/ जठरा m. " stomach-disease " , dropsy L.

"https://sa.wiktionary.org/w/index.php?title=जठरामय&oldid=376798" इत्यस्माद् प्रतिप्राप्तम्