जड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जडम्, क्ली, (जलति लोकान् जीवयतीति । जल + अच् । डलयोरैक्यात् लस्य डत्वम् ।) जलम् । इत्यमरटीकायां रायमुकुटः ॥ (जलति घनी- भवतीति ।) सीसकम् । इति राजनिर्घण्टः ॥ (अचेतनपदार्थानां स्वरूपम् । यदुक्तं पञ्च- दश्याम् । ६ । १२७ । “अचिदात्मघटादीनां यत् स्वरूपं जडं हि तत् ॥”)

जडः, त्रि, (जलति बुद्धिशक्तिमाच्छादयतीति । जल आच्छादने + अच् ।) हिमग्रस्तः । (शीतलः । यथा, रघौ । ३ । ६८ । “परामृशन् हर्षजडेन पानिना तदीयमङ्गं कुलिशव्रणाङ्कितम् ॥” “हर्षजडेन हर्षशिशिरेण ।” इति तट्टीकायां मल्लिनाथः ॥) मूकः । (यथा, मनौ । २ । ११० । “नापृष्टः कस्यचिद्ब्रूयात् न चान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥” वधिरः । यथा, तत्रैव । ९ । २०१ । “उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः ॥” तथा तत्रैव । ८ । ३९४ । “अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः ॥” “अन्धो वधिरः पङ्गुः सम्पूर्णसप्ततिवर्षः ।” इति तट्टीकायां कुल्लूकभट्टः ॥) अप्रज्ञः । इति मेदिनी । डे, १४ ॥ (यथा, विक्रमोर्व्वश्याम् १ अङ्के । “अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्म्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥” निष्पन्दः । यथा, रघौ । २ । ४२ । “जडीकृतस्त्र्यम्बकवीक्षनेन वज्रं मुमुक्षन्निव वज्रपाणिः ॥” मोहितः । यथा, तत्रैव । ८ । ७५ । अथ तं सवनाय दीक्षितः प्रणिघानाद् गुरुराश्रमस्थितः अभिषङ्गजडं विजज्ञिवान् इति शिष्येण किलान्वबोधयत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जड वि।

शीतलद्रव्यम्

समानार्थक:सुषीम,शिशिर,जड,तुषार,शीतल,शीत,हिम

1।3।19।1।4

शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः। तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥

 : हिमम्

पदार्थ-विभागः : , द्रव्यम्, जलम्

जड वि।

मूढमतिः

समानार्थक:जड,अज्ञ

3।1।38।2।1

रवणः शब्दनो नान्दीवादी नान्दीकरः समौ। जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जड¦ त्रि॰ जलति घनीभवति जल--अच् डस्य लः। इष्टंवानिष्टं वा न वेत्ति योमोहात्। परवशग भवेदिहनाम्ना जडसंज्ञकः पुरुषः” क्तलक्षणे

१ मन्दबुद्धौ

२ मूर्खे[Page3015-a+ 38]

३ वेदग्रहणासमर्थे
“अनंगौ क्लीवपतितौ जात्यन्धबधिरौतथा। उन्मत्तजदुमूकाश्च ये च केचिन्निरिन्द्रियाः” मनुः
“वेदाग्रहणसमर्थो जडः” इति दायभागः

४ हिमग्रस्तेहिमेन मन्दक्रिये

५ मूके

६ अपज्ञे च मेदि॰।

७ जले न॰ रा-यमुकुटः।

८ सीसके न॰ राजनि॰।

९ चेतनभिन्ने अज्ञानादिसमूहे वेदान्तः। तन्मते हि पदार्थोद्विधा जडोऽजडश्चतत्र जडीऽज्ञानतत्कार्य्यसंथः। अजडश्चेतनः इतिभेदः।
“अज्ञानाटिसकलजडसमूहोऽवस्तु” वेदान्तसा॰
“वेदामस्ते कि वा जननि! वयमुच्चैर्जडधियः” कालीस्तवः
“नापृष्टः कस्यचिद् ब्रूयात् नचान्यायेन पृच्छतः। जानन्नपि हि मेधावी जडवत् लोक आचरेत्” मनुः। तस्य भावः ष्यञ जाड्य न॰ तल् जडता स्त्री त्व

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जड [jaḍa], a. [जलति घनीभवति जल् अच् लस्य डः Tv.]

Cold, frigid, chilly; Māl.9.13; U.6.13.

Dull, paralysed, motionless, benumbed; चिन्ताजडं दर्शनम् Ś.4.5; U.3.41; 6.28;6.39; परामृशन् हर्षजडेन पाणिना R.3.68;2.42.

Dull, senseless, stupid, irrational, dull-witted; जडा- नन्धान् पङ्गून ... त्रातुम् G. L.15, so जडधी, जडमति &c. Y.2. 25; Ms.2.11; जडबुद्धिः, जडप्रकृतिः, Ratn.2 (between verses 12 and 13); also जडाशयः Ks.6.58,132.

Dulled made senseless or apathetic, devoid of appreciation or taste; वेदाभ्यासजडः कथं नु विषयव्यावृत्त- कौतूहलः V.1.9.

Stunning, benumbing, stupefying.

Dumb.

Unable to learn the Vedas (Dāyabhāga).

डः Cold, frost, winter.

Idiocy, stupidity.

Dulness, apathy, sluggishness.

डम् Water.

Lead.-Comp. -क्रिय a. slow, dilatory.

भरतः an idiot.

N. of a man simulating stupidity; Jābāla Up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जड mf( आ)n. (See. जल्हु)cold , frigid Pan5cat. i , 12 , 4 Ka1vya7d. ii , 34 Ra1jat. iv , 41

जड mf( आ)n. stiff , torpid , motionless , apathetic , senseless , stunned , paralysed Ragh. iii , 68 S3ak. etc.

जड mf( आ)n. stupid , dull Mn. viii , 394 (also अ-neg. , 148 ) Ya1jn5. ii MBh. ( ifc. " too stupid for " , iii , 437 ) etc.

जड mf( आ)n. void of life , inanimate , unintelligent KapS. i , 146 ; vi , 5o Nr2isUp. Veda7ntas. Sarvad.

जड mf( आ)n. dumb , Mn. ii , 110 Sus3r.

जड mfn. ifc. stunning , stupefying S3ak. iv , 6

जड m. ( g. अश्वा-दि)N. of सुमति(who simulated stupidity)See. Ma1rkP. x , 9

जड m. cold , frost W.

जड m. idiocy W.

जड m. dulness , apathy W.

जड m. " inanimate " , lifeless , matter (opposed to चेतन)

जड n. water(= जल) S3a1rn3gP. ( Subh. )

जड n. lead L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JAḌA : An immoral brahmin. Jaḍa, who set out to do commercial business once was killed by thieves. As a result of sins committed in previous births he was turned into a Piśāca. After his death his son, who led quite a moral life went to Kāśī (Banares) to perform his father's obsequies, and at the particular spot where his father was living as Piśāca the son recited Chapter 3 of the Gītā, on hearing which Jaḍa got released from his state as Piśāca. (Padma Purāṇa, Uttarakhaṇḍa and Mār- kaṇḍeya Purāṇa).


_______________________________
*4th word in right half of page 335 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जड&oldid=499654" इत्यस्माद् प्रतिप्राप्तम्