जनकात्मजा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनकात्मजा, स्त्री, (जनकस्य आत्त्मजा ।) सीता । इति शब्दरत्नावली ॥ (यथाह कश्चित् । “युष्मत्कृते खञ्जनगञ्जनाक्षि ! शिरो मदीयं यदि यातु यातु । लूनानि नूनं जनकात्मजार्थे दशाननेनापि दशाननानि ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनकात्मजा¦ f. (-जा) A name of SITA the wife of RAMA. E. जनक as above, and आत्मजा daughter; also similar compounds, as जनकतनया, जन- कसुता, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनकात्मजा/ जनका f. id.

"https://sa.wiktionary.org/w/index.php?title=जनकात्मजा&oldid=377284" इत्यस्माद् प्रतिप्राप्तम्