जनन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जननम्, क्ली, (जन्यतेऽस्मिन्निति । जन + अधिकरणे ल्युट् ।) वंशः । (जन + भावे ल्युट् ।) जन्म । इति मेदिनी । ने, ६६ ॥ (यथा, महानिर्व्वाण- तन्त्रे । ३ । ५० । “जननमरणभीतिभ्रंशि सच्चित्स्वरूपं सकलभुवनबीजं ब्रह्मचैतन्यमीडे ॥” उत्पत्तिः । यथा, कुमारे । १ । ४२ । “अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः ॥” पुं, जनयति उत्पादयति जीवानिति । जन + णिच् + कर्त्तरि ल्युः । विष्णुः । यथा, महा- भारते । १३ । १४९ । ११४ । “जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥” “जन्तून् जनयन् जननः ।” इति तद्भाष्यम् ॥ जनयतीति । जनि + ल्युः । उत्पादके, त्रि । यथा, महाभारते । ३ । ३६ । ३५ । “एकत्र चिरवासो हि न प्रीतिजननो भवेत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनन नपुं।

जननम्

समानार्थक:जनुस्,जनन,जन्मन्,जनि,उत्पत्ति,उद्भव,जाति,भव,भाव

1।4।30।1।2

जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः। प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः॥

वैशिष्ट्य : प्राणी

पदार्थ-विभागः : , क्रिया

जनन नपुं।

वंशः

समानार्थक:सन्तति,गोत्र,जनन,कुल,अभिजन,अन्वय,वंश,अन्ववाय,सन्तान,अनूक,निधन

2।7।1।1।3

सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ। वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः॥

 : सगोत्रः, ब्राह्मणादिवर्णचतुष्टयवाचकः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनन¦ न॰ जन--भावे ल्युट्।

१ उद्भवे

२ जन्मनि (स्वादृष्टोपनिबद्धशरीरग्रहणे)

३ आविर्भावे च
“यदैव पूर्वं जननेशरीरम्” कुमार॰। दीक्षितस्य यज्ञादिषु

४ दीक्षादि-संस्कारभेदे दीक्षितस्य दीक्षारूपजन्मवत्त्वात् तथात्वम्
“पुनर्वा एतमृत्विजो गर्भं कुर्वन्ति ये दीक्षयन्तीत्यादि” श्रुतेः।
“मातुरग्रे ऽधिजननं द्वितीयं मौञ्जिबन्धने। तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनादिति” मनुः। आधारे ल्युट्।

५ वंशे। जन--णिच्--भावे ल्युट्।

६ उतपादने।
“अन्योऽन्यशोभाजननाद् वभूव” कु-मार॰। कर्त्तरि ल्यु।

७ उत्पादके त्रि॰
“सोमापूषणाजनना रयीणां जनना दिवो जनना पृथिव्याः” ऋ॰

२ ।

४ ।

१ ।

८ परमेश्वरे पु॰
“जननो जनजन्मादिः” विष्णुस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनन¦ n. (-नं)
1. Birth, production.
2. Family, race, lineage. f. (-नी)
1. A mother.
2. Tenderness, compassion.
3. A plant, commonly Chak- wat; also जननि and जनी।
4. A bat.
5. Arabian jasmin.
6. Vale- rian. mf. (-नः-नी) A parent, a progenitor. E. जन् to bear or be born, affix भावे ल्युट्, and ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनन [janana], a. [जन्-भावे ल्युट्] Producing, causing &c.; भुजगानां जननीं जजाप विद्याम् Śi.2.41. -नः The Supreme Being.

नम् Birth, being born; यावज्जननं तावन्मरणम् Moha M.13.

Causing, production, creation; शोभा- जननात् Ku.1.42.

Appearance, manifestation, rise.

Life, existence; यदैव पूर्वे जनने शरीरं सा दक्षरोषात्सुदती ससर्ज Ku.1.53; भावस्थिराणि जननान्तरसौहृदानि Ś.5.2.

Race, family, lineage.

Preparation for a religious ceremony (दीक्षा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनन mf( ई)n. ifc. generating , begetting , producing , causing Mn. ix , 81 MBh. Hariv. etc.

जनन m. a progenitor , creator RV. ii , 40 , 1

जनन n. birth , coming into existence , Ta1n2d2yaBr. xxi , 9 Ka1tyS3r. Mn. etc.

जनन n. " birth " i.e. life( पूर्वज्= ना-न्तर) Kum. i , 54

जनन n. production , causation R. : Kum. i , 43 Sa1m2khyak. Sarvad.

जनन n. race , lineage L.

जनन n. a queen-mother W.

जनन n. a bat L.

जनन n. = जन-करीL.

जनन n. Jasminum auriculatum L.

जनन n. Rubia Munjista L.

जनन n. the plant जनीL.

जनन n. the plant कटुकाL.

जनन n. compassion L.

जनन n. See. इन्द्र-, मेधा-.

"https://sa.wiktionary.org/w/index.php?title=जनन&oldid=499661" इत्यस्माद् प्रतिप्राप्तम्