जनप्रवाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनप्रवादः, पुं, (जनेषु लोकेषु प्रवादोऽपवादः ।) लोकापवादः । तत्पर्य्यायः । कौलीनम् २ विगानम् ३ वचनीयता ४ । इति हेमचन्द्रः । । २ । १८४ ॥ (यथा, महाभारते । २ । ७२ । १६ । “जनप्रवादान् सुबहून् शृण्वन्नपि नराधिपः । ह्निया च धर्म्मसंयोगात् पार्थो द्यूतमियात् पुनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनप्रवाद¦ पु॰ जनेषु प्रवादः

७ त॰। जनापवादे वचनीय तायां हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनप्रवाद¦ m. (-दः) Rumour, report. E. जन man, and प्रवाद speech, from वद् to speak, with प्र prefixed, and घञ् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनप्रवाद/ जन--प्रवाद- m. " talk of men " , rumour , report MBh. ii , 2507 ( pl. ) Ra1jat. Hit.

"https://sa.wiktionary.org/w/index.php?title=जनप्रवाद&oldid=377503" इत्यस्माद् प्रतिप्राप्तम्