जनमेजय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनमेजयः, पुं, (जनान् शत्रुजनान् एजयति प्रतापैः कम्पयतीति । एजृङ् कम्पने + णिच् + “एजेः खश् ।” ३ । २ । २८ । इति खश् ततो मुमागमः ।) परीक्षितराजपुत्त्रः । तत्पर्य्यायः । राजर्षिः २ पारीक्षितः ३ । इति त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । २ । ११ । ६ । “पौरजानपदा लोकाश्चक्रुस्तं नृपतिं शिशुम् । जनमेजयनामानं राजलक्षणसंयुतम् ॥” जन्मेजय इति पाठोऽपि क्वचित् दृश्यते । तन्नि- रुक्तिस्तच्छब्दे द्रष्टव्या ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनमेजय¦ पु॰ जनमेजयति एज--णिच्--खश्।

१ परीक्षितोनृपतेः पुत्रे

२ कुरुनामभूपपुत्रभेदे च।
“ततः संवरणात्सौरीतपती सुषुवे कुरुम्। राजन्नेतं प्रजाः सर्व्वा धर्म्मज्ञइति वव्रिरे। तस्य नाम्नाऽभिविख्यातं पृथिव्यां कुरु-जाङ्खलम्। कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः। अविक्षितमभिष्यन्तं तथा चैत्ररथं मुनिम्। जनमेजयञ्च विख्यातं पुत्रांश्चास्यानुशुश्रमः। पञ्चैतान् वाहिनीपुत्रान् व्यजायत मनस्विनी। जनमेजयस्य तनयाभुवि ख्याता महाबलाः” भा॰ आ॰

९४ अ॰।

३ पुरुनृपपुत्रे[Page3023-b+ 38] च
“पुरोः पुत्रो महावीर्य्यो राजासीज्जनमेजयः” हरिव॰

३१ अ॰। तत्र परीक्षितःपुत्रो जनमेजयः सर्पसत्त्रे भारतश्रुतवान् तत्कथा भा॰ आ॰

५० अ॰।
“मन्त्रिणाञ्च वचः श्रुत्वा स राजा जनमेजयः। पर्म्यत-प्यत दुःखार्त्तः प्रत्यपिंषत् करं करे। निःश्वासमुष्णम-सकृद्दीर्घं राजीवलोचनः। मुमोचाश्रूणि च तदानेत्राभ्यां प्ररुदन्नृपः। दुर्धरं वास्पमुत्सृज्य स्पृष्ट्वाचापो यथाविधि। मुहूर्त्तमिव च ध्यात्वा निश्चित्यमनसा नृपः। अमर्षी मन्त्रिणः सर्व्वानिदं वचनमब्रवीत्। जनमेजय उवाच। श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिंप्रति। निश्चितेयं मम मतिर्या च तां मे निबोधत। अनन्तरञ्च मम्येऽहं तक्षकाय दुरात्मने। प्रतिकर्त्तव्यमित्येवं येन मे हिंसितः पिता। ऋषेर्हि शृङ्गिणोवाक्यंकृत्वा दग्ध्वा च पार्थिवम्। इयं दुरात्मता तस्य काश्यपंयो न्यवर्त्तयत्। यद्यागच्छेत् स वै विप्रो ननु जीवेत्पिता मम। परिहीयेत किं तस्य यदि जीवेत् स पार्थिवः!काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च। स तु वारि-तवान्मोहात् काश्यपं द्विजसत्तमम्। सञ्जिवीवयिषुप्राप्तं राजानमपराजितम्। महानतिक्रमो ह्येष तक्ष-कस्य दुरात्मनः। द्विजस्य योऽददद्द्रव्यं मा नृपं जीकयेदिति। उतङ्कस्य प्रियं कर्त्तुमात्मनश्च महत् प्रियम्। भवताञ्चैव सर्वेषां गच्छाम्यपचितिं पितुः”।
“सौतिरुवाच। एवमुक्त्वा ततः श्रीमान्मन्त्रिमिश्चानुमो-दितः। आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः। ब्रह्मन्! भरतशार्दूलो राजा पारीक्षितस्तदा। पुरोहित-मथाहूय ऋत्विजो वसुधाधिपः। अब्रवीद्वाक्यसम्पन्नःकार्य्यसम्पत्करं वचः। यो मे हिंसितवांस्तातं तक्षकःस दुरात्मबान्। प्रतिकुर्य्यां तथा तस्य तद्भवन्तो ब्रुवन्तु मे। अपि तत्कर्म्म विदितं भवतां येन पन्नगम्। तक्षकं संप्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम्। यथा तेन पिता सह्यंपूर्वं दग्धो विषाग्निना। तथाहमपि तं पापं दग्धु-मिच्छामि पन्नगम्। ऋत्विज ऊचुः। अस्ति राज-न्महत् सत्रं त्वदर्थं देवनिर्मितम्। सर्पसत्रमिति ख्यातंपुराणे परिपठ्यते। आहर्त्ता तस्य सत्रस्य त्वन्नान्योऽस्तिनराधिप!। इति पौराणिकाः प्राहुरस्माकं चास्तिस क्रतुः। सौतिरुवाच। एवमुक्तः स राजर्षिर्म्मेने-दग्धं हि तक्षकम्। हुताशनमुखे दीप्ते प्रविष्टमितिसत्तम!। ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणास्तदा-[Page3024-a+ 38] आहरिष्यामि तत् सत्रं सम्भाराः सम्भ्रियन्तु मे”

५९ अ॰।
“श्रुत्वा ते सर्पसत्राय दीक्षितं जनमेजयम्। अभ्या-गच्छदृषिर्विद्वान् कृष्णद्वैपायनस्तदा”। इत्युपक्रमे
“इदंप्रश्चाद्द्विजयेष्ठं पर्य्यपृच्छप् कृ तञ्जलिः। जनमेजयउवाच। कुरूणां पाण्डपानाञ्च भवान् प्रत्यक्षदर्शिवान्। तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज!। कथं सम-भवद्भेदस्तेषामक्लिष्टकर्म्मणाम्। तच्च युद्धं कथं वृत्तंभूतान्तकरणं महत्। पितामहानां सर्वेषां दैवेनाविष्ट-चेतसाम्। कार्त्स्न्येनैतन्ममाचक्ष्व यथावृत्तं द्विजोत्तम!। सौतिरुवाव। तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा। शशास शिष्यमासीनं वैशम्पायनमन्तिके। व्यास उवाच। कुरूणा पाण्डवानाञ्च यथा भेदीऽभवत्पुरा। तदस्मैसर्वमाचक्ष्व यन्मत्तः श्रुतवानसि। गुरोर्वचनमाज्ञाय सतु बिप्रर्षभस्तदा। आचचक्षे ततः सर्वमितिहासं पुरा-तनम्। राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः। भेदं सर्वविनाशञ्च कुरुपाण्डवयोस्तदा”।

६० अ॰(
“वैशम्पायन उवाच। गुरवे प्राङ्नमस्कृत्य मनोबुद्धि-समाधिभिः। संपूज्य च द्विजान् सर्वांस्तथाऽन्यान्विदुषो जनान्। महर्षेर्विश्रुतस्येह सर्वलोकेषु घीम-तः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यास्य महात्मनः। श्रोतुं पात्रञ्च राज्रंस्त्वं प्राप्येमां मारतीं कथाम्। गुरोर्वक्त्रपरिष्यन्दो मनः प्रोत्साहतीव मे। शृणु राजन्!यथा भेदः कुरुपाण्डवयोरभूत्। राज्यार्थे द्यूतसम्भू-तो वनवासस्तथैव च”।

६१ अ॰।
“स कदाचिम्मृगयां गतः पारीक्षितो जनमेजयः क-स्मिंश्चित् स्वविषये आश्रममपश्यत्” भा॰ आ॰

३ अ॰।
“परीक्षितस्तु दायादो धार्मिकोजनमेजयः। जनमेजयस्यदायदास्त्रय एव महारथाः। श्रुतसेनोग्रसेनौ च भीम-सेनश्च नामतः”।
“द्वावृक्षौ तव वंशेऽस्मिन् द्वावेय च परी-क्षितौ। मीमसेनास्त्रयो राजन् द्वौ चापि जनमेजयौ”।
“ऋक्षस्य च द्वितीयस्य भीमसेनोऽभवत् सुतः। ”
“अभि-मन्योः परीक्षित्तु पिता तव जनेश्वर!” मा॰ आ॰

३२ अ॰।

४ पुरञ्जयनृपपुत्रे
“जनमेजयो महाराज! पुरञ्जयसुती-ऽभवत्। जनमेजयस्य राजर्षेर्महाशालोऽभवत्सुतः” हरिव॰

३१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनमेजय¦ m. (-यः)
1. The name of a king, son and successor to PARIK- SHIT.
2. A son of PURU. E. जन in the second case, the world, एजृ to shine, affix णिच् and खश्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनमेजयः [janamējayḥ], N. of a celebrated king of Hastināpura, son of Parīkṣit, the grandson of Arjuna. [His father died, being bitten by a serpent; and Janamejaya, determined to avenge the injury, resolved to exterminate the whole serpent-race. He accordingly instituted a serpent sacrifice, and burnt down all serpents except Takṣaka, who was saved only by the intercession of the sage Astika, at whose request the sacrifice was closed.. It was to this king that Vaiśampāyana related the Mahābhārata, and the king is said to have listened to it to expiate the sin of killing a Brāhmaṇa.].

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनमेजय/ जन--म्-एजय m. ( Pa1n2. 3-2 , 28 ) " causing men to tremble " , N. of a celebrated king to whom वैशम्पायनrecited the MBh. (great-grandson to अर्जुन, as being son and , successor to परिक्षित्who was the son of अर्जुन's son अभिमन्यु) S3Br. xi , xiii AitBr. S3a1n3khS3r. xvi MBh. etc.

जनमेजय/ जन--म्-एजय m. N. of a son (of कुरु, i , 3740 Hariv. 1608 ; of पूरुMBh. i , 3764 Hariv. 1655 BhP. ix ; of पुरं-जयHariv. 1671 ; of सोम-दत्तVP. iv , 1 , 19 ; of सु-मतिBhP. ix , 2 , 36 ; of सृञ्जय23 , 2 )

जनमेजय/ जन--म्-एजय m. N. of a नाग, Ta1n2d2yaBr. xxv MBh. ii , 362.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the first of the four sons of परीक्षित् and इरावती. फलकम्:F1:  भा. I. १६. 2; Br. III. ६८. २०.फलकम्:/F Father of शतानीक. फलकम्:F2:  Vi. IV. २०. 1; २१. 2-3.फलकम्:/F Finding that the death of his father was predicted to be by the snake तक्षक, he per- formed a सर्प याग to destroy all snakes. All except Tak- [page१-624+ ३२] षक came, the latter being sheltered by Indra. At this Tak- षक and Indra were invoked together. Advised by बृहस्- pati to refrain from the cruel याग, Janamejaya agreed; with the aid of Tura, the priest, he performed अश्वमेध and other sacrifices; फलकम्:F3:  भा. IX. २२. ३५-38; XII. 6. १६-28; M. 6. ४२.फलकम्:/F cursed by वैशम्पायन he made याज्ञ- valkya his ब्रह्मा in a sacrifice. फलकम्:F4:  M. ५०. ५७-60.फलकम्:/F Introduced वाजसने- yaka and became known as Trikharvi. फलकम्:F5:  वा. ९९. २२९, २५०-4.फलकम्:/F Put to trouble Loha- gandha, the son of गार्ग्य out for mischief and was cursed by गार्ग्य. फलकम्:F6:  Ib. ९३. २१.फलकम्:/F King of सुदेश and a Kaurava; highly righte- ous. After anointing his son on the throne he went into the woods for penance. फलकम्:F7:  M. ५०. ६१-5.फलकम्:/F
(II)--the son of Sumati; with him ended the वैशाल line. भा. IX. 2. ३६.
(III)--a son of पूरु and father of Pra- चीन्वत्. भा. IX. २०. 2; M. ४९. 1; वा. ९९. १२०. Vi. IV. १९. 1.
(IV)--the son of सृञ्जय, and father of महामनस् (महाशिल-ब्। प्।). भा. IX. २३. 2.
(V)--the son of Somadatta, and father of Sumati (Prumati-ब्र्। प्।). Br. III. ६१. १६; Vi. IV. 1. ५७-8.
(VI)--a son of Puramjaya and a राजऋषि; फलकम्:F1:  M. ४८. १२-3; वा. ९९. १५.फलकम्:/F father of महाशाल. फलकम्:F2:  Vi. IV. १८. 5-6.फलकम्:/F [page१-625+ ३८]
(VII)--a son of बृहद्रथ, entitled विश्- vajit. M. ४८. १०२.
(VIII)--a son of भल्लाट; served उग्रा- yudha in his तपस्; saved नीपस् when they were led by Yama at the behest of उग्रायुध by fighting Yama, and earned his appreciation and मुक्तिज्ञान from him as a result. Wife धूमिनी and son यवीनर. M. ४९. ५९-70; वा. ९९. १८२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Janamejaya : m.: A mythical serpent.

One of the serpents who, without feeling fatigue, wait on Varuṇa in his sabhā; marked with a banner (patākin), and round spots (maṇḍalin), hooded (phaṇavant) 2. 9. 10-11.


_______________________________
*1st word in left half of page p23_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Janamejaya : m.: A mythical serpent.

One of the serpents who, without feeling fatigue, wait on Varuṇa in his sabhā; marked with a banner (patākin), and round spots (maṇḍalin), hooded (phaṇavant) 2. 9. 10-11.


_______________________________
*1st word in left half of page p23_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जनमेजय&oldid=499665" इत्यस्माद् प्रतिप्राप्तम्