जनार्दन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनार्दन पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।19।2।5

दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः। पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनार्दन¦ m. (-नः) A name of VISHNU. E. जन mankind, and अर्दन worship- ing; whom men worship. जनैः अर्द्यते याच्यते पुरुषार्थलाभाय अर्द याचने कर्मणि ल्युट् | जनं जननम् अर्दति हिनस्ति ताडयति जनान् समुद्रवासिनः असुरभे- दान् अर्दयति वा कर्त्तरि ल्युट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनार्दन/ जना m. ( g. नन्द्य्-आदि)" exciting or agitating men " , विष्णुor कृष्णMBh. iii , 8102 ; v , 2564 Hariv. 15397 Bhartr2. BhP. Gi1t.

जनार्दन/ जना m. N. of several men Hariv. etc.

जनार्दन/ जना m. of a locality , Tantr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of वासुदेव; फलकम्:F1: वा. ९६. ५१; १०६. ५४.फलकम्:/F विष्णु who took the form of हयग्रीव and appeared before Agastya at काञ्ची; फलकम्:F2: Br. II. १९. १८०; २५. ५६-7; III. ७१. ७८ and ९३; ७३. ८७; IV. 5. 8, १४; 9. २८, ४७, ६४; १२. २१; १५. १४.फलकम्:/F as brother of देवी put down the हिरण्यस् in the भण्ड-Lalita1 war; फलकम्:F3: Br. II. २९. १०३, १३३.फलकम्:/F as Kalki put down the हूणस्, Yava- nas, etc; फलकम्:F4: Br. II. ३९. ४९.फलकम्:/F in the form of पितृस् in गया; फलकम्:F5: वा. १०८. ८५, ८९; १०९. २४ and ३४.फलकम्:/F became black due to poison; फलकम्:F6: वा. ५४. ५९.फलकम्:/F becomes ब्रह्मा, विष्णु and शिव affected by the qualities of सत्व, रजस् and तमस्; फलकम्:F7: Vi. I. 2. ६१-7.फलकम्:/F manifestation and forms described. फलकम्:F8: Vi. I. २२. २३-72; III. 8. ११; १८. ३५.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JANĀRDANA I : A synonym of Mahāvīṣṇu (Śrī Kṛṣṇa). Because he made the Dasyus (Asuras--demons) tremble, Śrī Kṛṣṇa was called Janārdana.

“He, who has lotus as his seat, who is eternal, imperi- shable and unchangeable, he who has all these attribu- tes is Puṇḍarīkākṣa (lotus-eyed) and he who makes the Asuras tremble is Janārdana.” (M.B. Udyoga Parva, Chapter 70, Stanza 6).


_______________________________
*10th word in left half of page 347 (+offset) in original book.

JANĀRDANA II : See under Ḍibaka.


_______________________________
*11th word in left half of page 347 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जनार्दन&oldid=429788" इत्यस्माद् प्रतिप्राप्तम्