जनिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनिका, स्त्री, (जायते वंशो यस्यामिति जनिः । ततः स्वार्थे कन् टाप् च ।) स्नुषा । इति शब्द- रत्नावली ॥ (जनिशब्दार्थः ॥) जननकर्त्री च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनिका¦ स्त्री जनि(नी) + स्वार्थे क।

१ जनिशब्दार्थे। जन-यति जन--णिच्--ण्वुल् कापि अत इत्त्वम्।

२ उत्पादि-कायां स्त्रियां स्त्री।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनिका f. (as in पालि) a mother Divya1v. xviii , 137

जनिका f. a daughter-in-law W.

"https://sa.wiktionary.org/w/index.php?title=जनिका&oldid=377908" इत्यस्माद् प्रतिप्राप्तम्