जनित्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनित्रम् [janitram], Ved.

A birth-place, home.

Origin, source.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनित्र n. a birthplace , place of origin , home , origin RV. AV. VS. TBr. ii MBh. v , 2580 Hariv. 14730

जनित्र n. pl. parents , relatives AitBr. ii , 6 sg. generative or procreative matter VS. xix , 84 ; xxi , 55

जनित्र n. N. of a सामन्A1rshBr. S3a1n3khS3r. La1t2y.

जनित्र n. ( du. with वसिष्ठस्य)another सामन्(consisting of the जनित्रा-द्यand त्रो-त्तर) , ix , 12 , 8

जनित्र n. sg. with उत्तर= त्रो-त्तर, vii , 2 , 1.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनित्र न.
एक साम का नाम, शां.श्रौ.सू. 12.9.17 (‘विषुवत्’ के पश्चात् वर्ष के दूसरे अर्थ में सत्र में अनुप्रयुक्त); (अगिन् का) उत्पत्ति-स्थान = अगिन्मन्थन करते समय प्रयुक्त यूपतक्षण, का.श्रौ.सू. 5.1.22 (‘अगिर्न्जरित्र’ मिति शकलम् आदाय तुष्णी वेद्यां करोति); उत्पति।

"https://sa.wiktionary.org/w/index.php?title=जनित्र&oldid=499669" इत्यस्माद् प्रतिप्राप्तम्