जनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनी, स्त्री, (जायते सन्ततिर्यस्यामिति । जन + “जनिघसिभ्यामिण् ।” उणां ४ । १२९ । इतीण् जनिवध्योश्चेति वृद्धिनिषेधः । ततः कृदिकारा- दिति ङीष् ।) सीमन्तिनी । बधूः (जन + भावे इण् ।) उत्पत्तिः । (जायते आरोग्यमनया । करणे इण् ।) ओषधीभित् । इति मेदिनी । ने, ६ ॥ शेषस्य पर्य्यायः । जतूका २ रजनी ३ जतुकृत् ४ चक्रवर्त्तिनी ५ संस्पर्शा ६ । इत्य- मरः । २ । ४ । १५३ ॥ जतुका ७ जनिः ८ जननी ९ । इति भरतः ॥ राजनिर्घण्टोक्तगुण- पर्य्यायौ जतुकाशब्दे द्रष्ठव्यौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनी स्त्री।

चक्रवर्तिनी

समानार्थक:जनी,जतूका,रजनी,जतुकृत्,चक्रवर्तिनी,संस्पर्शा

2।4।153।2।1

तस्यां कटम्भरा राजबला भद्रबलेत्यपि। जनी जतूका रजनी जतुकृच्चक्रवर्तिनी॥

पति : चक्रवर्ती

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

जनी स्त्री।

पुत्रभार्या

समानार्थक:स्नुषा,जनी,वधू

2।6।9।1।2

समाः स्नुषाजनीवध्वश्चिरिण्टी तु सुवासिनी। इच्छावती कामुका स्याद्वृषस्यन्ती तु कामुकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनी/ ज f. a woman , wife( gen. न्युर्RV. x , 10 , 3 ) RV. ( pl. also fig. " the fingers ") VS.

जनी/ ज f. birth , production Sarvad. KapS. i , 97 , Sch.

जनी/ ज f. a kind of fragrant plant L.

जनी/ ज f. birth , i.e. life AgP. xxxviii , 1

जनी/ ज f. birthplace Hariv. 11979

जनी/ ज f. the root जन्Ba1dar. iii , 1 , 24 Sch.

जनी/ ज f. See. ग्ना.

जनी f. See. नि

जनी f. a daughter-in-law(See. जामि) L.

"https://sa.wiktionary.org/w/index.php?title=जनी&oldid=499671" इत्यस्माद् प्रतिप्राप्तम्