जनुस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनुः [स्] क्ली, (जन्यते इति । जन + “जने- रुसिः ।” उणां । २ । ११६ । इति उसिः ॥) जन्म । इत्यमरः । १ । ४ । ३० ॥ (यथा, ऋग्वेदे । ४ । १७ । २० । “त्वं राजा जनुषां धेह्यस्मे अधिश्रवो माहिनं यज्जरित्रे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनुस् नपुं।

जननम्

समानार्थक:जनुस्,जनन,जन्मन्,जनि,उत्पत्ति,उद्भव,जाति,भव,भाव

1।4।30।1।1

जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः। प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः॥

वैशिष्ट्य : प्राणी

पदार्थ-विभागः : , क्रिया

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनुस्¦ n. (-नुः) Birth. E. जन् to be born, Unadi affix उसि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनुस् [janus], n.

Birth; धिग्वारिधीनां जनुः Bv.1.16.

Creation, production.

Life, existence; जनुः सर्वश्लाध्यं जयति ललितोत्तंस भवतः Bv.2.55.

Nativity.

Birthplace.

A creature, being.

Genus, kind.

Comp. भवनम् lying in chamber.

(= सूतिकागृहम्); शाहेन्द्र- विलास 2.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनुस् m. n. ( nom. [fr. नू] नूस्RV. vii , 58 , 2 S3Br. iii , 9 , 3 , 2 ; acc. नुषम्RV. i , 139 , 9 ; 141 , 4 ; ii , 42 , 1 ) birth , production , descent RV. AV. vii , 115 , 3

जनुस् m. " nativity "See. नुः-पद्धति

जनुस् m. birthplace S3Br. iii , 9 , 3 , 2

जनुस् m. a creature , being RV. AV.

जनुस् m. creation RV. vii , 86 , 1

जनुस् m. genus , class , kind RV. ii , 42 , 1 ( Nir. ix , 4 )

जनुस् m. See. अङ्ग-.

"https://sa.wiktionary.org/w/index.php?title=जनुस्&oldid=378068" इत्यस्माद् प्रतिप्राप्तम्