जनोदाहरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनोदाहरणम्, क्ली, (जनैरुदाह्नियते कथ्यते इति । उत् + आ + हृ + कर्म्मणि ल्युट् ।) यशः । इति धनञ्जयः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनोदाहरण¦ स॰ जनैरुदाह्रियते उद् + आ + हृ--कर्म्मणिल्युट्। यशसि धनञ्जयः। [Page3026-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनोदाहरण¦ n. (-णं) Fame, glory. E. जन mankind, and उदाहरण pre- eminence. जनैरुदाह्रियते उद् + आ + हृ-कर्मणि ल्युट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनोदाहरण/ जनो n. " man-laudation " , fame W.

"https://sa.wiktionary.org/w/index.php?title=जनोदाहरण&oldid=378118" इत्यस्माद् प्रतिप्राप्तम्