जनौघ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनौघ¦ n. (-घं) A multitude, a mob. E. जन, and ओघ a heap.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनौघ/ जनौ m. a multitude of people , crowd R. i , 77 , 8 ; ii , 80 , 4.

"https://sa.wiktionary.org/w/index.php?title=जनौघ&oldid=378133" इत्यस्माद् प्रतिप्राप्तम्