जन्तुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्तुः, पुं, (जायते उद्भवतीति । जन + “कमि- मनिजनीति ।” उणां । १ । ७२ । इति तुः ।) प्राणी । इत्यमरः । १ । ४ । ३० ॥ (यथा, मनौ । ४ । २४० । “एकः प्रजायते जन्तुरेक एव प्रलीयते । एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥” मनुष्ये बहुवचनान्तः । इति निघण्टुः ॥ यथा, ऋग्वेदे । १ । ९४ । ५ । “विशां गोपा अस्य चरन्ति जन्तवो द्बिपच्च यदुत चतुष्पदक्तुभिः ॥” सोमकस्य राज्ञः पुत्त्रविशेषः । अस्य विवरण- मुक्तं यथा, महाभारते । ३ । १२७ -- १२८ अध्याययोः । “युधिष्ठिरासीन्नृपतिः सोमको नाम धार्म्मिकः । तस्य भार्य्याशतं राजन् ! सदृशीनामभूत्तदा ॥ स वै यत्नेन महता तासु पुत्त्रं महीपतिः । कञ्चिन्नासादयामास कालेन महता ह्यपि ॥ कदाचित्तस्य वृद्धस्य घटमानस्य यत्नतः । जन्तुर्नाम सुतस्तस्मिन् स्त्रीशते समजायत ॥ तं जातं मातरः सर्व्वाः परिवार्य्य समासते । सततं पृष्ठतः कृत्वा कामभोगान् विशाम्पते ! ॥ ततः पिपीलिका जन्तुं कदाचिददशत् स्फिचि । स दष्टो व्यनदन्नादं तेन दुःखेन बालकः ॥ ततस्ता मातरः सर्व्वाः प्राक्रोशन् भृशदुःखिताः । प्रावार्य्य जन्तुं सहिताः स शब्दस्तुमुलोऽभवत् ॥ तमार्त्तनादं सहसा शुश्राव स महीपतिः । अमात्यपर्षदो मध्ये उपविष्टः सहर्त्विजा ॥ ततः प्रस्थापयामास किमेतदिति पार्थिवः । तस्मै क्षत्ता यथावृत्तमाचचत्ते सुतं प्रति ॥ त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः । प्रविश्यान्तःपुरं पुत्त्रमाश्वासयदरिन्दमः ॥ सान्त्वयित्वा तु तं पुत्त्र निष्क्रम्यान्तःपुरान्नृपः । ऋत्विजा सहितो राजन् ! सहामात्य उपा- विशत् ॥ सोमक उवाच । धिगस्त्विहैकपुत्त्रत्वमपुत्त्रत्वं वरं भवेत् । नित्यातुरत्वाद्भूतानां शोक एवैकपुत्त्रता ॥ इदं भार्य्याशतं ब्रह्मन् ! परीक्ष्य सदृशं प्रभो ! । पुत्त्रार्थिना मया चोढं न तासां विद्यते प्रजा ॥ एकः कथञ्चिदुत्पन्नः पुत्त्रो जन्तुरयं मम । यतमानासु सर्व्वासु किन्नु दुःखमतः परम् ॥ वयश्च समतीतं मे सभार्य्यस्य द्बिजोत्तम ! । आसां प्राणाः समायत्ता मम चात्रैकपुत्त्रके ॥ स्यात्तु कर्म्म तथा युक्तं येन पुत्त्रशतं भवेत् । महता लघुना वापि कर्म्मणा दुंष्करेण वा ॥ ऋत्विगुवाच । अस्ति चैतादृशं कर्म्म येन पुत्त्रशतं भवेत् । यदि शक्नोषि तत् कर्त्तुमथ वक्ष्यामि सोमक ! ॥ सोमक उवाच । कार्य्यं वा यदि वाकार्य्यं येन पुत्त्रशतं भवेत् । कृतमेवेति तद्विद्धि भगवन् ! प्रब्रवीतु मे ॥ ऋत्विगुवाच । यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ । ततः पुत्त्रशतं श्रीमद्भविष्यत्यचिरेण ते ॥ वपायां हूयमानायां धूममाघ्राय मातरः । ततस्ताः सुमहावीर्य्यान् जनयिष्यन्ति ते सुतान् । तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः । उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ॥ ततः स याजयामास सोमकं तेन जन्तुना । मातरस्तु वलात् पुत्त्रमपाकार्षुः कृपान्विताः ॥ हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमाहताः । रुदत्यः करुणञ्चापि गृहीत्वा दक्षिणे करे ॥ सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति । कुररीणामिवार्त्तानां समाकृष्य तु तं सुतम् ॥ विशस्य चैनं विधिना वपामस्य जुहाव सः । वपायां हूयमानायां गन्धमाघ्राय मातरः ॥ आर्त्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन ! ॥ सर्व्वाश्च गर्भानलभंस्ततस्ताः परमाङ्गनाः ॥ ततो दशसु मासेषु सोमकस्य विशाम्पतेः । जज्ञे पुत्त्रशतं पूर्णं तासु सर्व्वासु भारत ! ॥ जन्तुर्ज्येष्ठः समभवत् जनित्र्यामेव पार्थिव ! । स तासामिष्ट एवासीत् न तथा ते निजाः सुताः ॥ तच्च लक्षणमस्यासीत् सौवर्णं पार्श्व उत्तरे । तस्मित् पुत्त्रशते चाग्र्यः स बभूव गुणैरपि ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्तुः [jantuḥ], [जन्-तुन्]

A creature, a living being, man; Ś.5.2; Ms.3.77.

The (individual) soul.

An animal of the lowest organization.

People, mankind.

Comp. कम्बुः a snail's shell.

a snail.

घ्नः the citron.

a snail. -फलः the Udumbara tree.

"https://sa.wiktionary.org/w/index.php?title=जन्तुः&oldid=378148" इत्यस्माद् प्रतिप्राप्तम्