जन्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्म, [न्] क्ली, (जायते इति । जन + “सर्व्वधातुभ्यो मनिन् ।” उणां । ४ । १४४ । इति मनिन् ।) उत्पत्तिः । आद्यक्षणसम्बन्धः । इति तिथि- तत्त्वेऽमावस्याप्रकरणे व्याख्यातम् ॥ तथा च । “अध्वस्तक्षणयोगस्य क्षणयोगो जनिर्म्मता ।” इति सामान्यलक्षणाग्रन्थे शिरोमणिधृतोदय- नाचार्य्यकारिका ॥ तत्पर्य्यायः । जनुः २ जन- नम् ३ जनिः ४ उद्भवः ५ । इत्यमरः । १ । ४ । ३० ॥ जन्मम् ६ जनी ७ । इति भरतः ॥ प्रभवः ८ भावः ९ भवः १० सम्भवः ११ जनूः १२ प्रज- ननम् १३ । इति शब्दरत्नावली ॥ जातिः १४ । इति जटाधरः ॥ तच्च शुभाशुभकर्म्मणा भवति । यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे । “शुभानामशुभानाञ्च कर्म्मणा जन्म जायते । पुण्यक्षेत्रे च सर्व्वत्र नान्यत्र भुञ्जते जनाः ॥” * ॥ तस्य क्रमो यथा, -- “ऋतौ विकाशे भवति योनिः कमलवत् सदा । गर्भाशयस्ततः शुक्रं धत्ते रक्तसमन्वितः ॥ अन्यत्र काले मुकुला योनिर्भवति योषिताम् । स्पृष्टं शुक्रमतो योनौ नैति गर्भाशयं शनैः ॥ ऋतावपि च योनिश्चेद्बातपित्तकफावृता । भवेत्तदा विशेषत्वं नैव तस्यां प्रजायते ॥ ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम् । तदा तद्बायुना स्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् ॥ निषेकं मानवं स्त्रीणां बीजं प्राप्तं रजस्यथ । मुक्तमात्रोऽपि नरकात् स्वर्गाद्बापि प्रपद्यते ॥ विसर्गकाले शुक्रस्य जीवः करणसंवृतः । धृत्या प्रविशते योनिं कर्म्मभिः स्वैर्नियोजितः ॥ तच्छुक्ररक्तमेकस्थमेकाहात् कलनं भवेत् । पञ्चरात्रेण कलनं बुद्बुदाकारतां व्रजेत् ॥ कण्डूयनेऽपि चाशक्तः परिवर्त्तेऽप्यनीश्वरः । स्नानपानादिकाहारमप्याप्नोति परेच्छया ॥ अशुचिः संस्तरे सूक्ष्मकीटदंशादिभिस्तथा । भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥ केन बन्धनबद्धोऽहं कारणं किमकारणम् । किं कार्य्यं किमकार्य्यं वाकिं वाच्यं किञ्च नोच्यते ॥ कोऽधर्म्मः कश्च वै धर्म्मः कस्मिन् वा वर्त्तते कथम् । किं कर्त्तव्यमकर्त्तव्यं किं वा किं गुणदोषवत् ॥ संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः । रतिः संजायते तूर्णं जन्तोस्तत्रैव जन्मनि ॥ रक्तो मूढश्च लोकोऽयमकार्य्ये सम्प्रवर्त्तते । देही देहं परित्यज्य नेन्द्रस्थानमपीच्छति ॥ तस्मात् कीटोऽपि जन्तूनां सुमूढो जायते भृशम् । न चात्मानं विजानाति न परं न च दैवतम् ॥ न शृणोति परं श्रेयः सति चक्षुषि नेक्षते । बुद्धौ सत्यां न जानाति बुध्यमानो बुधैरपि ॥ संसारे क्लिश्यते तेन रागलोभवशानुगः ॥” इति सुखबोधः ॥

जन्मम्, क्ली, (जायते इति । जन + बाहुलकात् मन् ।) उत्पत्तिः । “अनन्तरं नाम्नीति मप्रत्यये जन्म मदन्तञ्च । जन्ममदन्तमपीत्युणादाविति मुकुटः । जन्मे पञ्चनवस्थिते कलहरिपुभयमिति ज्योतिषे ।” इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्म¦ न॰ जन--बा॰ मन्। जन्मनि भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्म¦ mn. (-न्मः-न्मं) Birth: see जन्मन्। E. जन-वा-मन् | जन्मनि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्मम् [janmam], Birth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्म in comp. for न्मन्

जन्म n. birth L. Sch.

जन्म न्मन्, etc. See. जन्.

जन्म ind. 77106

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a दनायुष. वा. ६८. ३०.

"https://sa.wiktionary.org/w/index.php?title=जन्म&oldid=499674" इत्यस्माद् प्रतिप्राप्तम्