जन्मी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्मी [न्] पुं, (जन्म अस्त्यस्येति । जन्मन् + “ब्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।) प्राणी । इत्यमरः । १ । ४ । ३० ॥ (यथा, भारविः । ११ । ३० । “जन्मिनोऽस्य स्थितिं विद्बान् लक्ष्मीमिव चलाचलाम् । भवान्मास्म वधीत् न्याय्यं न्यायाधारा हि साधवः ॥”)

"https://sa.wiktionary.org/w/index.php?title=जन्मी&oldid=135381" इत्यस्माद् प्रतिप्राप्तम्