सामग्री पर जाएँ

जन्यु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्युः, पुं, (जायते इति । जन + “यजिमनि शुन्धिदसिजनिभ्यो युच् ।” उणां ३ । २० । इति युच् ।) प्राणी । अग्निः । धाता । इति मेदिनी । ये, २६ ॥ (उत्पत्तिः । जन्म । यथा, हरिवंशे । १२३ । ४९ । “अमृताया द्बितीयोऽयं जन्युर्हि मम सर्व्वथा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्यु पुं।

प्राणी

समानार्थक:प्राणिन्,चेतन,जन्मिन्,जन्तु,जन्यु,शरीरिन्,भूत

1।4।30।2।5

जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः। प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः॥

वैशिष्ट्यवत् : जननम्

 : नरकस्थप्राणी, मनुष्यः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्यु¦ पु॰ जन--युच् बा॰--न अनादेशः।

१ धातरि

२ वह्नौ

३ प्राणिनि च मेदि॰। भावे युच्। जनने पु॰
“अमृताया-द्वितीयोऽयं जन्युर्हि मम सर्वथा” हरितं॰

१२

५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्यु¦ m. (-न्युः)
1. An animal, an existent. and sentient being.
2. A name [Page281-b+ 60] of BRAMHA.
3. Fire or Agni. E. जन् to be born, &c. Unadi affix युच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्युः [janyuḥ], [जन्-युच् बा˚ न अनादेशः]

Birth.

A creature, living being.

Fire.

The creator or Brahmā; जन्युः पतिस्तन्वं 1 मा विविश्याः Rv.1.1.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्यु m. birth (?) Hariv. 7092 ( v.l. )

जन्यु m. a creature Un2.

जन्यु m. fire L.

जन्यु m. ब्रह्माL.

जन्यु m. v.l. for जह्नुSee.

"https://sa.wiktionary.org/w/index.php?title=जन्यु&oldid=378660" इत्यस्माद् प्रतिप्राप्तम्