जप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जप् [jap], 1 P. (जपति, जपित or जप्त)

To utter in a low voice, repeat internally, mutter; जपन्नपि तवैवालापमन्त्रावलिम् Gīt.5; हरिरिति हरिरिति जपति सकामम् 4; N.11.26.

To mutter prayers or spells; Ms.11.194,251,26.

To pray to one or invoke in a low voice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जप् cl.1. जपति(rarely A1. S3a1n3khS3r. iii , 6 , 4 MBh. iii , xiii ; pf. जजाप; 3. du. जेपतुर्R. i ; inf. जपितुम्MBh. xii , 7336 ; ind.p. प्त्वाMn. xi R. i ; पित्वाMn. xi Vet. )to utter in a low voice , whisper , mutter ( esp. prayers or incantations) AitBr. ii , 38 S3Br. La1t2y. Ka1tyS3r. Kaus3. Mn. etc. ; to pray to any one( acc. )in a low voice MBh. xiii , 750 ; to invoke or call upon in a low voice BhP. iv , 7 , 29 BhavP. i : Intens. जञ्जप्यते, पीति( Pa1n2. 7-4 , 86 Page412,1 ; p. प्यमान)to whisper repeatedly (implying blame , iii , 1 , 24 ) S3Br. xi , 5 , 5 , 10.

"https://sa.wiktionary.org/w/index.php?title=जप्&oldid=378766" इत्यस्माद् प्रतिप्राप्तम्