जप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जप्त mfn. = पितMBh. v , 7047 Naish. xi , 26

जप्त mfn. whispered over VarBr2S. iii , 72.

जप्त प्तव्य, etc. See. जप्.

"https://sa.wiktionary.org/w/index.php?title=जप्त&oldid=378771" इत्यस्माद् प्रतिप्राप्तम्