जम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम, उ भक्षे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् । उदित्त्वात् क्त्रावेट् ।) उ, जमित्वा जान्त्वा । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम¦ भक्षे भ्वा॰ पर॰ पर॰ सक॰ सेट्। जमति अजमीत् उदित्जमित्वा जान्त्वा। अयञ्च धातुः नैगमे

२ ।

१४ गत्यर्थक-त्वेन।

१ ।

१७ जमदिति ज्वलत्यर्थत्वेन चोक्तः। जामि-शब्दनिरुक्तौ च

३ ।

६ जमतेर्वा स्याद्गतिकर्म्मणो निर्ग-मनप्राया भवति” जमदग्निशब्दनिरुक्तौ च

१ ।

२४ ।
“जम-दग्नयः प्रजमिताग्नयो वा प्रज्वलिताग्नयो वा” इत्युक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम (उ) जमु¦ r. 1st cl. (जमति) To eat; also चम | भ्वा-पर-सक-सेट् |

जम¦ ind. A wife. It is used in composition: see जम्पती।

"https://sa.wiktionary.org/w/index.php?title=जम&oldid=378840" इत्यस्माद् प्रतिप्राप्तम्