जम्बाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बालः, पुं, (जमु अदने + बाहुलकाद्वालन् । यद्वा, जम्ब + भावे घञ् । जम्बं आलातीति । ला + कः ।) पङ्कः । इत्यमरः । १ । १० । ९ ॥ (यथा, श्रीकण्ठचरिते । २ । १० । “अवद्यजम्बालगवेषणाय कृतोद्यमानां खलसैरिभाणाम् । कवीन्द्रवाङ्निर्जरनिर्झरिण्यां संजायते व्यर्थमनोरथत्वम् ॥”) शैवालः । इति मेदिनी । ले, ९१ ॥ केतक- वृक्षः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बाल पुं।

कर्दमः

समानार्थक:निषद्वर,जम्बाल,पङ्क,शाद,कर्दम

1।10।9।2।2

तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्. निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बाल¦ पु॰ जम्ब--घञ् जम्बमालाति आदत्ते आ + ला--क।

१ पङ्के, अमरः।

२ शैवाले, मेदि॰।

३ केतक्यां शब्दच॰।
“जम्बूवज्जलविम्बवज्जलजबज्जम्बालवज्जालवत्” उद्भटः
“क्षणं मौलिजजम्बालजटीकृत्य ध्रुवो ययौ” काशी॰ ख॰

१९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बाल¦ mn. (-लः-लं)
1. Mud, clay.
2. An aquatic plant, (Vallisneria.) &c. m. (-लः) A fragrant plant, (Pandanus odoratissimus.) E. जल water, बल् to move, affix अण्, and the deriv. irr. or जम्ब-घञ् जम्बम् आलाति आदत्ते आ-ला-क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बालः [jambālḥ], 1 Mud.

Moss; जम्बूवज् जलबिन्दुवज् जलजवज् जम्बालवज् जालवत् । Udb.

The Ketaka plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बाल mn. ( L. ) id. Pan5cat. i , 13 , 0/1 Ka1d. Ba1lar. Ra1jat. Pa1rs3van.

जम्बाल mn. Blyxa octandra S3a1rn3gP. xxxii , 9

जम्बाल m. Pandanus odoratissimus L.

"https://sa.wiktionary.org/w/index.php?title=जम्बाल&oldid=499682" इत्यस्माद् प्रतिप्राप्तम्