जम्बुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बुलः, पुं, (जम्बुं जम्बु फलं लातीति । ला + कः ।) जम्बूवृक्षः । केतकवृक्षः । इति विश्वः ॥ (यथा, मुश्रुते । १ । १६ । “अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बुलः [jambulḥ], [जम्बुं तन्नामफलं लाति ला-क]

A kind of tree (= जम्ब q. v.).

The Ketaka plant. -लम् Jest or jesting compliments addressed to the bride and the bridegroom by the friends and female relatives of the bridegroom (or of the bride). -Comp. -मालिका the same as above.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बुल m. a kind of disease of the outer ear Sus3r. i , 16 , 25 and 35

जम्बुल m. = बु, Eugenia Jambolana L.

जम्बुल m. Pandanus odoratissimus L.

"https://sa.wiktionary.org/w/index.php?title=जम्बुल&oldid=499686" इत्यस्माद् प्रतिप्राप्तम्