जम्भल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्भलः, पुं, (जम्भर । रस्य लत्वम् ।) जम्बीरः । (यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “स्याज्जम्बीरो दन्तशठो जम्भजम्भीरजम्भलाः ॥)” बुद्धदेवविशेषः । इति मेदिनी । ले, ९३ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्भल पुं।

जम्भीरः

समानार्थक:जम्बीर,दन्तशठ,जम्भ,जम्भीर,जम्भल

2।4।24।2।5

आरेवतव्याधिघातकृतमालसुवर्णकाः। स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्भल¦ m. (-लः)
1. A lime or citron.
2. A Jina or deified Jaina saint. f. (-ला) A female Rakshasi, the worship of whom is supposed to procure for women procreation. E. जभि to destroy, (sickness, sin, &c.) कलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्भलः [jambhalḥ], = जम्भरः, -ला A female Rākṣasī (by meditating on whom women are said to become pregnant).-Comp. -दत्तः N. of the author of Vetālapañchaviṁ śati.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्भल m. id. L.

जम्भल m. N. of a spirit Buddh.

जम्भल m. of a man ib.

"https://sa.wiktionary.org/w/index.php?title=जम्भल&oldid=379231" इत्यस्माद् प्रतिप्राप्तम्