जयः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयः, पुं, (जि जये + “एरच् ।” ३ । ३ । ५६ । इत्यच् ।) शत्रुपराङ्मुखीकरणम् । जित् इति भाषा । तत्पर्य्यायः । विजयः २ जयनम् ३ । इत्यमरः । २ । ८ । १० ॥ (यथा, मनुः । ७ । ४४ । “इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् । जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥”) अग्निमन्थः । (जयतीति । जि + पचाद्यच् ।) जयन्तः । युधिष्ठिरः । इति मेदिनी । ये, २५ ॥ (एतन्नाम तु विराटगृहे छद्मप्रवाससमये जातम् । यथा, महाभारते । ४ । ५ । ३४ । “जयो जयन्तो विजयो जयत्सेनो जयद्बलः । इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः ॥”) विजयनन्दनराजः । स तु इक्ष्वाकुवंशोद्भवः । इति हेमचन्द्रः । ३ । ३५८ ॥ श्रीनारायण- पार्षदः । यथा, -- “एतौ द्वौ पार्षदौ मह्यं जयो विजय एव च । कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् ॥” इति श्रीभागवते । ३ । १६ । २ ॥ (सर्व्वाणि भूतानि जयतीति । जीयते संसार- मनेन वा । विष्णुः । यथा, महाभारते । १३ । १४९ । ६७ । “नयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ॥” नागविशेषः । यथा, महाभारते । ५ । १०३ । १६ । “विरजा धारणश्चैव सुवाहुर्मुखरो जयः ॥” दानवविशेषः । यथा, हरिवंशे । २३४ । ८३ । “जयो निकुम्भः कुपथश्च दानवो ररक्षुरेते दश दानवाधिपम् ॥” दशममन्वन्तरीय-ऋषिविशेषः । यथा, भाग- वते । ८ । १३ । २१ -- २२ । “दशमो ब्रह्मसावर्णिरुपश्लोकसुतो मनुः ॥” “हविष्मान् सुकृतः सत्यो जयो मूर्त्तिस्तदा द्विजाः ॥” ध्रुववंशीयस्य वत्सरनृपस्य पुत्त्रविशेषः । यथा, तत्रैव ४ । १३ । १२ । “सुवीथीर्वत्सरस्येष्ठा भार्य्यासूत षडात्मजान् । पुष्पार्णं तिग्मकेतुञ्च इषमूर्जं वसुं जयम् ॥” विश्वामित्रपुत्त्रविणेषः । (यथा, तत्रैव । ९ । १६ । ३६ । “एष वः कुशिका वीरो देवरातस्तमन्वित । अन्ये चाष्टकहारीतजयक्रतुमदादयः ॥” ऊर्व्वशीगर्भजातः पुरूरवसः पुत्त्रविशेषः । यथा, तत्रैव । ९ । १५ । १ । “ऐलस्य चोर्व्वशीगर्भात् षडासन्नात्मजा नृप ! । आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ॥” राजर्षिविशेषः । यथा, महाभारते । २ । ८ । १४ । “तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः । यमं वैवस्वतं तात ! प्रहृष्टाः पर्य्युपासते ॥” इत्युपक्रम्याह । “अङ्गो विष्टश्च वेणश्च दुष्मन्तः सृञ्जयो जयः ॥” धृतराष्ट्रपुत्त्राणामन्यतमः । यथा, तत्रैव । १ । ६३ । ११७ । “जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत ! ॥” सृञ्जयस्य राज्ञः पुत्त्रः । यथा, हरिवंशे । २९ । २ । “सृञ्जयस्य जयः पुत्त्रो विजयस्तस्य चात्मजः ॥” सञ्जयस्य राज्ञः पुत्त्रः । यथा, भागवते । ९ । १७ । १६ । “कुशात् प्रतिः क्षात्त्रवृद्धात् सञ्जयस्तत् सुतोजयः ॥” दौष्मन्तेर्मन्योः पुत्त्रविशेषः । यथा, तत्रैव । ९ । २१ । १ । “वितथस्य सुतात् मन्योर्वृहत्क्षत्त्रो जयस्ततः ॥” युयुधानपुत्त्रः । यथा, तत्रैव । ९ । २४ । १४ । “युयुधानः सात्यकिर्व्वै जयस्तस्य कुणिस्ततः ॥” भारतादिशास्त्रविशेषः । यथा, भविष्यपुराणे । “अष्टादशपुराणानि रामस्य चरितं तथा । विष्णुधर्म्मादिशास्त्राणि शिवधर्म्माश्च भारत ! ॥ कार्ष्ण्यञ्च पञ्चमो वेदो यन्महाभारतं स्मृतम् । सौराश्च धर्म्मा राजेन्द्र ! मानवोक्ता महीपते ! ॥ जयेति नाम एतेषां प्रवदन्ति मनीषिणः ॥” दक्षिणद्बारगृहम् । इति शब्दार्थचिन्तामणिः ॥ वत्सरविशेषः । तत्फलं यथा, -- “क्षत्त्रियाश्च तथा वैश्याः शूद्राश्च नटनर्त्तकाः । पीडितास्ते वरारोहे ! जये सर्व्वे न संशयः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयः [jayḥ], [जि भावे अच्]

Conquest, triumph, victory, success, winning (in battle, game or a law-suit); सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः Mb.1.115.

Restraint, curbing, conquest as in इन्द्रियजय.

N. of the sun.

N. of Jayanta, son of Indra; जगृहे च धनुधीता मुसलं तु जयस्तथा Mb.1.227.34.

N. of Yudhiṣṭhira, the first Pāndava prince.

N. of an attendant of Visnu.

An epithet of Arjuna; संस्मरन् भ्रातरं जयम् Mb.3.158.2.

N. of the Mahābhārata; देवीं सरस्वतीं चैव ततो जयमुदीरयेत् Mb.1.1.1; Bhāg.1.2.4;

The heroic sentiment; सहजेतरौ जयशमौ दधती Ki.6.22.

Words of victory; जयेन वर्धयित्वा च मारीचप्रमुखास्ततः Rām.7.23.3.

या N. of Durgā.

N. of an attendant of the goddess Durgā.

A kind of banner.

The third, eighth or thirteenth lunar days of any of the two lunar fortnights. -Comp. -अजयौ Victory and defeat; सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ Bg.2.38.-आवह a. conferring victory. -आशिस् f.

a prayer for victory.

congratulations after victory; a cheer of victory. -उद्धुर a. exulting in victory. -कुञ्जरः a victorious elephant; आक्षिप्तो जयकुञ्जरेण Ratn.4.12.

कोलाहलः a shout of victory.

a kind of game with dice. -गतः a. Conquering, victorious; उक्तविपरीत- लक्षणसंपन्नो जयगतो विनिर्दिष्टः Bṛi. S.17.1. -घोषः, -घोषणम्, -णा a proclamation of victory. -ढक्का a kind of drum beaten as a sign of victory. -दम् A height which is 1 1/2 of the breadth; Māna.35.22-26. -दत्तः N. of Jayanta, Indra's son. -देवः N. of the author of Gītagovinda; यावच्छृङ्गारसारस्वतमिह जयदेवस्य विष्वग्वचांसि Gīt. last stanza. -पत्रम् a record of victory.

पालः a king.

an epithet of Brahmā.

an epithet of Viṣṇu.-पुत्रकः a kind of dice.

मङ्गलः a royal elephant.

a remedy for fever. (-लम्) a cheer of victory; ततो$ ब्धिवीचिनिर्घोषैरुद्गीतजयमङ्गलः Rāj. T.4.158. -यज्ञः the अश्वमेध sacrifice -लक्ष्मीः, -श्रीः the goddess of victory; जयलक्ष्म्या बबन्धास्थां श्वश्रूः Rāj. T.5.246; बभार यद्भुजस्तम्भो जयश्री- सालभञ्जिकाम् ibid 2.64; Ku.2.52. -लेखम् record of victory; ...... रतिजयलेखम् Gīt.8.3. -वाहिनी an epithet of Śachī.

शब्दः a shout of victory.

the exclamation 'jaya' (hail ! glory !) uttered by bards &c.-शृङ्गम् a horn blown to announce a victory. -स्तम्भः a trophy, a column erected to commemorate a victory, a triumphal column; निचखान जयस्तम्भान् गङ्गास्रोतो$न्तरेषु सः R.4.36; यस्याद्यापि जयस्तम्भाः सन्ति ते पूर्ववारिधौ Rāj. T.3. 479. -स्थलम् N. of a village, ibid 5.121. -स्वामिन् m. an epithet of Śiva.

"https://sa.wiktionary.org/w/index.php?title=जयः&oldid=379331" इत्यस्माद् प्रतिप्राप्तम्