जयति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयति m. the root जिPa1n2. 1-4 , 26 , Ka1s3.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभवे
2.3.68
धृष्णोति अधिकुरुते धर्षयति धर्षति जयति विजयते ज्रयति अभिभवति अभ्यस्ति प्रसहते पराभावयति विमानयति व्यलीनाति न्यक्करोति लङ्घयति आक्रमति तरति आक्रम्यति

उत्कर्षसम्प्राप्तौ
2.3.90
जयति विजयते

"https://sa.wiktionary.org/w/index.php?title=जयति&oldid=421630" इत्यस्माद् प्रतिप्राप्तम्