सामग्री पर जाएँ

जयत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयत्¦ mfn. (-यन्-यन्ती-यत्) Conquering, excelling. E. जि to conquer, शतृ aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयत् mfn. pr. p. जिSee.

"https://sa.wiktionary.org/w/index.php?title=जयत्&oldid=379470" इत्यस्माद् प्रतिप्राप्तम्