जयदेव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयदेव¦ पु॰ गीतगोविन्दकाव्यकारके केन्दुविल्वग्रामवासिनिकविभेदे
“भावं शृङ्गारसारस्वतमयजयदेवस्य विष्वग्-[Page3052-b+ 38] वचांसि” गीतगो॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयदेव/ जय--देव m. N. of the authors of Gi1t. Prasannar. , चन्द्रालोक, and (the grammar) ईषत्-तन्त्र.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JAYADEVA I : A Sanskrit poet who lived in the 13th cen- tury A.D. He is the author of the play ‘Prasannarāgha- vam’. As far as the story of Śrī Rāma is concerned, some changes have been made in this play from that given by Bhavabhūti in his ‘Mahāvīracarita’. Accord- ing to this play Śrī Rāma and Bāṇāsura both were lovers of Sītā. The famous work ‘Candrāloka’, a trea- tise on rhetorical figures, was written by this poet Jaya- deva. His most important work is ‘Gītagovinda’, the theme of which is the early life of Śrī Kṛṣṇa, especially the love between Śrī Kṛṣṇa and Rādhā, which is very touchingly described. This book consists of 12 sargas and each sarga contains 24 octaves. This poet was a devotee of Kṛṣṇa. He used to sing lyrics before the image of Kṛṣṇa while his wife danced according to the beat.


_______________________________
*6th word in left half of page 353 (+offset) in original book.

JAYADEVA II : See under Duśśāsana II.


_______________________________
*7th word in left half of page 353 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जयदेव&oldid=429827" इत्यस्माद् प्रतिप्राप्तम्