जयद्रथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयद्रथ¦ पु॰

१ पौरवे वृहन्मनसो नृपस्य यशोदेव्यां जाते पुत्र-भेदे। तदुत्पत्तिकथा
“वृहद्दर्भसुतो यस्तु राजा नाम्नावृहन्मनाः। तस्य पत्नीद्वयञ्चासीद्वैनतेयमुते शुभे। यशोदेवी च सत्या च ताभ्यां वंशस्तु भिद्यते। जय-द्रथस्तु राजेन्द्र! यशोदेव्यां व्यजायत” हरिवं॰

३१ अ॰। सिन्धुदेशाधिपवृद्धक्षत्रसुते

२ राजभेदे। स च घृतराष्ट्रकन्यांदुःशलामुपयेमे। स च सौवीरदेशाधिपः
“जयद्रथो नामयदि श्रुतस्ते सौवीरराजः सुभगे! स एषः” भा॰ व॰

२६

४ स च द्रीपदीं हृत्वा पलायमानो विजित्य भीमेन गृहीतोयुधिष्ठिराज्ञया मुक्तश्च। ततो निर्वेदमासाद्य तपसातोषितात् रुद्रतो वरं लेभे तत्कथा यथा(
“जयद्रथस्तु संप्रेक्ष्य भ्रातरावुद्यतायुधौ। प्राधा-वत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः। तं भीमसेनोधावन्तमवतीर्य्य रथाद्बली। अभिद्रुत्य निजग्राहकेशपक्षे ह्यमर्षणः। समुद्यम्य च तं भीमो निष्पिपेषमहीतले। शिरो गृहीत्वा राजानं ताडयामासचैव ह। पुनः सञ्जीवसानस्य तस्योत्पतितुमिच्छतः। पदा मूर्द्ध्नि महाबाहुः प्राहरद्विलपिष्यतः। तस्य जानुददौ भीमो जघ्ने चैनमरत्निना। स मोहमगमद्राजाप्रहारवरपीडितः। सरोषं भीमसेनं तु वारयामासफाल्गुनः। दुःशलायाः कृते राजा यत्तदाहेतिकौरवः। भीम उवाच। नायं पापसमाचारो मत्तोजीवितुमर्हति। कृष्णायास्तदनर्हायाः परिक्लेष्टा नरा-धमः। किन्नु शक्यं मया कर्त्तुं यद्राजा सततं घृणी। त्वञ्च वालिशया बुद्ध्या सदैवाम्मान् प्रबाधसे। एव-कृक्त्वा मटास्तस्य पञ्च चक्रे वृकोदरः। अर्द्धचन्द्रेणवाणेन किञ्चिदबुवतस्तदा। विकत्थयित्वा राजानंततः प्राह वृकोदरः। जीवितुञ्चेच्छसे मूढ! हेतुं मेगदतः शृणु। दासोऽस्मीति त्वया वाच्यं संसत्सु चसभासु च। एवं ते जीवितं दद्यामेष युद्धजितोविधिः। एवमस्त्विति तं राजा कष्यमाणो जयद्रथः। प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम्। तत एनंविचेष्टन्तं बद्ध्वा पार्थो वृकोदरः। रथमारोपया-मास विसंज्ञं पांशुगुण्ठितम्। ततस्तं रथमास्थाप्यभीमः पार्थानुगस्तदा। अभ्येत्याश्रममध्यस्थमभ्यगच्छद्-युधिष्ठिरम्। दर्शयामास भीमस्तु तदवस्थं जयद्रथम्। [Page3053-a+ 38] तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत्। राजा-नञ्चाब्रवीद्भीमो द्रौपद्याः कथ्यतामिति। दासभावंगतो ह्येष पाण्डूनां पापचेतनः। तमुवाच ततोज्येष्ठो भ्राता सप्रणयं वचः। मुञ्चेममधमाचारंप्रमाणं यदि ते वयम्। द्रौपदी चाब्रवीद्भीममभिवीक्ष्ययुधिष्ठिरम्। दासीऽयं मुच्यतां राज्ञस्त्वया पञ्चसटःकृतः। स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम्। ववन्दे विह्वलो राजंस्तांश्च दृष्ट्वा मुनींस्तदा। तमुवाचघृणी राजा धर्मपुत्रो युधिष्ठिरः। तथा जयद्रथदृष्ट्वा गृहीतं सव्यसाचिना। अदासो गच्छ मुक्तोरसिमैवं कार्षीः पुनः पुनः। स्त्रीकामञ्च धिगस्तु त्वांक्षुद्रः क्षुद्रसहायवान्। एवंविधं हि कः कुर्य्यात्त्वदम्यःपुरुषाधमः। गतसत्वमिव ज्ञात्वा कर्त्तारमशुभस्य तम्। संप्रेक्ष्य भरतश्रष्ठः कृपाञ्चक्रे नराधिपः। धर्मे तेवर्द्धतां बुद्धिर्मा चाधर्मे मनः कृथाः। साश्वः सरथपादातः स्वस्ति गच्छ जयद्रथ!। एवमुक्तस्तु सव्रीडस्तूष्णींकिञ्चिदवाङ्मुखः। जगाम राजा दुःखार्त्ती गङ्गा-द्वाराय भारत। स देवं शरणं गत्वा विरूपाक्षमुमा-पतिम्। तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः। बलिं स्वयं प्रत्यगृह्णात् प्रीयमाणस्त्रिलोचनः। वर-ञ्चास्मै ददौ देवः स जग्राह च तच्छृणु। जयद्रथउवाच। समस्तान् सरथान् पञ्च जयेयं युधि पाण्ड-वान्। इति राजाव्रवीद्देवं नेति देवस्तमब्रवीत्। महेश्वर उवाच। अजय्यांश्चाप्यबध्यांश्च वारषिष्यसितान् युधि। ऋतेऽर्जुनं महाबाहुं नरं नाम सुरे-श्वरम्। वदर्य्यां तप्ततपसं नारायणसहायकम्। अजितं सर्वलोकानां देवैरपि दुरासदम्। मया दत्तंपाशुपतम् दिव्यमप्रतिमं शरम्। अवाप लोकपालेभ्योवजादीन् स महाशरान्”। (
“प्रधानं शस्त्रविदुषां तेन कृष्णेन रक्ष्यते। सहायःपुण्डरीकाक्षः श्रीमानतुलविक्रमः। समानस्यन्दनेपार्थमास्थाय परवीरहा न शक्यते तेन जेतुंत्रिदशैरपि दुःसहः। कः पुनर्मानुषो भावो रणे पार्थंविजे{??}ते। तमेकं वर्जयित्वा तु सर्वं यौधिष्ठिरंबलम्। चतुरः पाण्डवान्राजन्! दिनैकं जेष्यसेरिपून्”। स च भारतयुद्धकाले द्रोणरचितचक्रव्यू हद्वारेस्थित्वाऽर्जुनमृते युधिष्ठिरादीन् चतुरो भ्रातॄन् जिगाय। अभिमन्युञ्च जघान। तद्बधकुपितेनार्ज्जुनेन{??}श्वः[Page3053-b+ 38] सूर्य्यास्तमयात् प्रागेव त्वां हन्ता तथा त्वामहत्वा स्वयंवा मर्त्तेति प्रतिज्ञाय स निहतः तच्छिरश्च अन्यत्रतपस्यतस्तत्पितुर्हस्तेऽलक्षितं शरपरम्परया पातितंतेन च तस्य शिरसो भूमौ पातनेन स्वशिरः शतधा-भूतं तत्कथा यथा भा॰ द्रो॰

१४

४ अ॰। (
“एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे। अव्र-वीत् पाण्डवं राजंस्त्वरमाणो जनार्द्दनः। एष मध्येकृतः षड्भिः पार्थ! वीरैर्महारथैः। जीवितेप्सु-र्महाबाही! भीतस्तिष्ठति सैन्धवः। एताननिर्जत्य रणेषड्रथान् पुरुषर्षभ!। न शक्यः सैन्धवो हन्तुं यत्तोनिर्व्याजमर्जुन। योगमत्र विधास्यामि सूर्य्यस्यावरणंप्रति। अस्तं गत इति व्यक्तं प्रेक्ष्यत्येकः स सिन्धु-राट्। हर्षेण जीविताकाङ्क्षी विनाशार्थं तव प्रभो!। न गोप्स्यति दुराचारः स आत्मानं कथञ्चन। तत्रछिद्रे प्रहर्त्तव्यं त्वयास्य कुरुसत्तम। व्यपेक्षा नैवकर्त्तव्या गतोऽस्तमिति भास्करः। एवमस्त्विति बीभत्सु-केशवं प्रत्यभाषत। ततोऽसृजत्तमः कृष्णः सूर्य्यस्यावरणं प्रति। योगी योगेन संयुक्तो योगिनामीश्वरोहरिः। सृष्टे तमसि कृष्णेन गतोऽस्तमिति भास्करः। त्वदीया जहृषुर्योधाः पार्थनाशान्नराधिप!। ते पहृष्टारणे राजन्नापश्यन् सैनिका रविम्। उन्नाम्य बक्त्राणितदा स च राजा जयद्रथः। वीक्षमाणे ततस्तस्मिन्सिन्धुराजे दिवाकरम्। पुनरेवाब्रवीत् कृष्णो धनञ्जय-मिदं वचः। पश्य सिन्धुपतिं वीरं प्रेक्षमाणं दिवा-करम्। भयं विपुलमुत्सृज्य त्वत्तो भरतसत्तम। अयंकालो महाबाहो! बधायास्य दुरात्मनः। इत्येवंकेशवेनोक्तः पाण्डुपुत्रः प्रतापवान्। न्यबधीत्तावकंसैन्यं शरैरर्काग्निसन्निभैः”। (
“एवं तान् व्याकुलीकृत्य त्वदीयान् स महारथान्। उज्जहार शरं घोरं पाण्डवोऽनलसन्निभम्। इन्द्रा-शनिसमप्रख्यं दिव्यमन्त्राभिमन्त्रितम्। सर्वभारसहंशश्वद्गन्धमाल्यार्च्चितं महत्। वज्रेणास्त्रेण संयोज्यविधिवत् कुरुनन्दनः। समादधन्महबाहुर्गाण्डीवेक्षिप्रमर्जुनः। तस्मिन् सन्धीयमाने तु शरे ज्वलन-तेजसि। अन्तरीक्षे महानादो भूतानामभवन्नृपः। अव्रवीच्च पुनस्तत्र त्वरमाणो जनार्द्दनः। धनञ्जय!शिरश्छिन्धि सैन्धवस्य दुरात्मनः। अस्तं महीधर-श्रेष्टं यियासति दिवाकरः। शृणुष्वैतच्च कार्य्यं मे[Page3054-a+ 38] जयद्रथबधं प्रति। वृद्धक्षत्रः सैन्धवस्य पिता जगतिविश्रुतः। स कालेनेह महता सैन्धवं प्राप्तवान्सुतम्। जयद्रथममित्रघ्न! तञ्चोवाच तदा नृपम्। अन्त-र्हिता पुरा वाणी मेघदुन्दभिनिस्वना। तवात्मजो मनु-ष्येन्द्र! कुलशीलदमादिमिः। गुणैर्भविष्यति विभो! सदृशोवंशयोर्द्वयोः। क्षत्त्रियप्रवरो लोके नित्यं शूराभिसत्-कृतः। शत्रुभिर्युध्यमानस्य संग्रामे त्वस्य धन्विनः। शिरश्छेत्स्यति संक्रुद्धः शत्रुरालक्षितो भुवि। तच्छ्रुत्वासिन्धुराजश्च ध्यात्वा चिरमरिन्दमः। ज्ञातीन् सर्व्वानु-बाचेदं पुत्रस्नेहाभिनोदितः। संग्रामे युध्यमानस्यवहतो महतीं धुरम्। धरण्यां मम पुत्रस्य पातयिष्यतियः शिरः। तस्यापि शतधा मूर्द्धा फलिष्यति न संशयः। एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम्। वृद्धक्षत्रोवनं यातस्तपश्चोग्रं समास्थितः। स तप्यते च तेजस्वीतपो घोरं दुरासदम्। समन्तपञ्चकादस्माद्बहिर्वानरके-तन!। तस्माज्जयद्रयस्य त्वं शिरश्छित्त्वा महामृधे। दिव्येनास्त्रेण रिपुहन्! घोरेणाद्भुतकर्मणा। सकुण्डलंसिन्धुपतेः प्रभञ्जनसुतानुज!। उत्सङ्गे पातयाद्याशुवृद्धक्षत्रस्य भारत!। अथ त्वमस्य मूर्द्धानं पातयिष्यसिभूतले। तवापि शतधा मूर्द्धा फलिष्यति न संशयः। यथा चेदं न जानीयात् स राजा तपसि स्थितः। तथाकुरु कुरुश्रेष्ठ! दिव्यमस्त्रमुपाश्रितः। न ह्यसाध्यमकार्य्यंवा विद्यते तव किञ्चन। समस्तेष्वपि लोकेषु त्रिषु वास-वनन्दन!। एतच्छ्रुत्वा तु वचनं सृक्कणी परिसंलिहन्। इन्द्राशनिसमस्पर्शं दिव्यमन्त्र भिमन्त्रितम्। सर्वभारसहंशश्वद्गन्धमाल्यार्च्चितं शरम्। विससर्ज्जार्जुनस्तूर्णंसैन्धवस्य बधे धृतम्। ततो धनञ्जयः शीघ्रं शरं तंभास्करत्विषम्। उज्जिहीर्षुः शिरः कायात् सैन्धवस्यमहात्मनः। स पार्थभुजनिर्मुक्तः शरः श्येन इवाशुगः। छित्त्वा शिरः सिन्धुपतेरुत्पपात विहायसि। तच्छिरःसिन्धुराजस्य शरैरूर्द्ध्वमवाहयत्। दुर्हृदामप्रहर्षायसुहृदां हर्षणाय च। शरैः कदम्बकीकृत्य काले तस्मिंश्चपाण्डवः। योधयामास तांश्चैव पाण्डवः षण्णहा॰रथान्। ततः सुमहदाश्चर्य्यं तत्रापश्याम भारत। सम-न्तपञ्चकाद्बाह्यं शिरो यद्व्यहरत्ततः। एतस्मिन्नेव कालेतु वृद्धक्षत्री महीपतिः। सन्ध्यामुपास्ते तेजस्वी सम्बन्धीतव मारिष!। उपासीनस्य तस्याथ कृष्णकेशं सकुण्ड-लम्। सिन्धुराजस्य मूर्द्ध्वानमुत्सङ्गे सनपातसत्। [Page3054-b+ 38] तस्योत्सङ्गे निपतितम् शिरस्तच्चारुकुण्डलम्। वृद्ध-क्षत्रस्य नृपतेरलक्षितमरिन्दम!। ततोभीतस्व तस्याथवृद्धक्षत्रस्य भारत! उत्तिष्ठतस्तत् सहसा शिरोऽगच्छ-द्धरातलम्। ततस्तस्य नरेन्द्रस्य पुत्रमूर्द्धनि भूतलम्गते तस्यापि शतधा मूर्द्ध्वागच्छदरिन्दम! ततः सर्वाणिसैन्यानि विस्मयं जग्मुरुत्तमम्। वासुदेवं सबीभत्सुंप्रशशसंसुर्महारथम्। ततो विनिहते राजन्। सिन्धु-राजे किरीटिना। तमस्तद्वासुदेवेन संहृतं भरत-र्षम!। पश्चाज्ज्ञातं महीपाल! तव पुत्रैः सहानुगैः!वासुदेवप्रयुक्तेयं मायेति नृपसत्तम!। ”(
“जयद्रथबधे राजन्! दुर्य्योधनधनञ्जयौ। सवितारंनिरीक्षेते प्रौढा बाला बधूरिव” उद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयद्रथ¦ m. (-थः) A chief in the army of DURYOD'HANA.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयद्रथ[:] [jayadratha:], : A king of the Sindhu district and brother-in-law of Duryodhana, having married Duhśalā, daughter of Dhṛitarāṣṭra. [Once while out on hunting, he chanced to see Draupadī in the forest, and asked of her food for himself and his retinue. Draupadī, by virtue of her magical sthālī, was able to supply him with materials sufficient for their break-fast. Jayadratha was so much struck with this act, as well as her personal charms, that he asked her to elope with him. She, of course, indignantly refused, but he succeeded in carrying her off, as her husbands were out on hunting. When they returned they pursued and captured the ravisher and released Draupadī, and he himself was allowed to go after having been subjected to many humiliations. He took a leading part in compassing the death of Abhimanyu, and met his doom at the hands of Arjuna in the great war.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयद्रथ/ जयद्--रथ m. " having victorious chariots " , N. of a सिन्धु- सौवीरking fighting on the कौरव's side , i , iii , v , vii Bhag. Hariv.

जयद्रथ/ जयद्--रथ m. of a son (of बृहन्-मनस्Hariv. 1703 and 1707 BhP. ix , 23 , 11 ; of बृहत्-काय, 21 , 22 ; of बृहत्-कर्मन्VP. ; of the 10th मनुHariv. 475 ).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of बृहद्काय and father of विशद. भा. IX. २१. २२-23.
(II)--the son of बृहन्मनस् and father of Vijaya. His wife was सम्भूति. भा. IX. २३. ११-12; वा. ९९. १११; Vi. IV. १८. २२-23.
(III)--the king of Sindhu and an ally of जरासन्ध; was stationed at the north gate of मथुरा, and on the east during the siege of Gomanta; served Duryo- dhana's army. भा. X. ५२. ११[6]; ५०. ११[7]; ७८. [९५ (v) १६]; Vi. V. ३८. १६.
(IV)--a son of the second सावर्ण Manu. Br. IV. 1. ७२.
(V)--a son of बृहद्भानु. M. ४८. १०१. [page१-635+ २८]
(VI)--a son of बृहदिषु. M. ४९. ४९.
(VII)--a son of बृहद्कर्मन् and father of विश्वजित्. Vi. IV. १९. ३४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JAYADRATHA I : A mighty warrior King who ruled over the kingdom of Sindhu.

1) Genealogy. Descended from Viṣṇu in the following order: Brahmā--Atri--Candra--Budha--Purūravas- Āyus--Nahuṣa--Yayāti--Pūru--Janamejaya--Prācin- vān--Pravīra--Namasyu--Vītabhaya--Śuṇḍu--Bahuvi- dha--Saṁyāti--Rahovādi--Raudrāśva--Matināra-- Santurodha--Duṣyanta--Bharata--Suhotra--Suhotā-- Gala--Gardda--Suketu--Bṛhatkṣatra--Hasti--Ajamī- ḍha--Bṛhadiṣu--Bṛhaddhanu--Bṛhatkāya--Jayadratha(**. It is mentioned in Mahābhārata, Ādi Parva, Chapter 67 that Jayadratha was the son of Bṛhatkṣatra. After Bharata, Bṛhat- kṣatra was the only famous and mighty emperor. Really speaking Jayadratha was the grandson of Bṛhatkṣatra. The statement that Jayad- ratha was the son of Bṛhatkṣatra only means that he was a descendant of that king.**)

2) Birth and attainment of Boon. Jayadratha was born as a result of severe fasts and vows taken by his father. There was an ethereal voice at the birth of Jayadratha, “This child would become a very famous King. The head of him, who puts down the head of this child on the earth would break into a hundred pieces within a moment” His father was filled with joy when he heard this ethereal voice, and so he made Jayadratha King at a very young age and went to Samantapañcaka to per- form penance. (M.B. Droṇa Parva, Chapter 146).

3) Marriage. It is mentioned in Mahābhārata, Ādi Parva, Chapter 116, Stanza 17, that Jayadratha married the princess Dusśalā.

4) Jayadratha and Pāñcālī. From the very beginning Jayadratha was a bitter enemy of the Pāṇḍavas. It is not difficult to find out the root of this enmity. It is stated in Ādi Parva, Chapter 185, Stanza 21 that Jayad- ratha was present at the svayaṁvara of Pāñcālī. The fact that he did not get Pāñcālī, might have laid the foundation of this enmity.

From this moment Jayadratha was looking forward to a chance to carry off Pāñcālī.

The forest life of the Pāṇḍavas began. They wandered through many forests and finally reached the forest, Kāmyaka. Once the Pāṇḍavas left Pāñcālī alone in the hut and went to the forest for hunting. Jayadratha came to know of this. He came with his men to the place where the hut stood. At the very first sight of Pāñcālī, he fell in love with her. He sent Koṭikāsya, the King of Trigarta, who was the son of Suratha as a messenger to Pāñcālī. Koṭikāsya told Pāñcālī about the superior qualities of Jayadratha and requested her to accept Jayadratha, leaving the Pāṇḍavas. But she rejected his request. The messenger returned to Jayad- ratha and told him what had happened. Jayadratha himself came in a chariot and tried to entice her. Pāñcālī did not yield. Jayadratha caught her by force and took her away in his chariot. Dhaumya the priest of the Pāṇḍavas followed them with tears. Shortly after- wards, the Pāṇḍavas returned to the hut. They searched for Pāñcālī here and there. They heard everything from a maid, and instantly followed Jayadratha, whose army confronted the Pāṇḍavas. The heads of almost all the warriors of Jayadratha fell on the ground. Jayad- ratha fled from the battlefield. The Pāṇḍavas followed him and caught him and scourged him. Bhīma shaved his head letting only five hairs to stand on the head. They took him as a prisoner before Dharmaputra. Finally at the instruction of Yudhiṣṭhira and Pāñcālī, he was released. (M.B. Vana Parva, Chapters 264 to 272).

5) Other details.

(1) In the sacrifice of Rājasūya (imperial consecration) performed by Yudhiṣṭhira, Jayadratha took part as a tributary King. (M.B. Sabhā Parva, Chapter 34, Stanza 8).

(2) Jayadratha was present at the game of dice between Duryodhana and Yudhiṣṭhira. (Sabhā Parva, Chapter 58, Stanza 28).

(3) It was while going to Sālva to marry a damsel that Jayadratha attacked Pāñcālī at the forest of Kāmyaka. (M.B. Vana Parva, Chapter 264).

(4) Feeling ashamed at the result of his attempt to carry off Pāñcālī, Jayadratha went direct to Gaṅgā- dvāra and pleased Śiva by penance. Śiva gave him the boon that he would be able to defeat all the Pāṇḍavas except Arjuna. (M.B. Vana Parva, Chapter 272).

6) Jayadratha in the battle of Bhārata. In the battle of Bhārata, which lasted for eighteen days between the Kauravas and the Pāṇḍavas, Jayadratha took the side of the Kauravas and fought against the Pāṇḍavas. The part played by him in the battle is given below:--

On the first day there was a combat between Jayad- ratha and Drupada. (M.B. Bhīṣma Parva, Chapter 45, Stanzas 55 to 57).

(2) Attacked Bhīmasena. (M.B. Bhīṣma Parva, Chap- ter 79, Stanzas 17 to 20).

(3) Fought with Arjuna and Bhīmasena. (M.B. Bhīṣma Parva, Chapters 113 and 115).

(4) Engaged in a combat with the King Virāṭa. (M.B. Bhīṣma Parva, Chapter 116, Stanzas 42 to 44).

(5) Jayadratha and Abhimanyu fought with each other. (M.B. Droṇa Parva, Chapter 14, Stanzas 64 to 74).

(6) Fought with Kṣatravarman. (M.B. Droṇa Parva, Chapter 25, Stanzas 10 to 12).

(7) Arjuna vowed that he would kill Jayadratha, who tried to flee from the battle-field when he came to know of this. (M.B. Droṇa Parva, Chapter 74, Stanzas 4 to 12).

(8) He began to combat with Arjuna. (M.B. Droṇa Parva, Chapter, 145).

7) The death of Jayadratha. When a fierce fight began between Arjuna and Jayadratha, Śrī Kṛṣṇa came to Arjuna and said, “Arjuna, there was an ethereal voice at the birth of Jayadratha. The head of the person who puts down the head of Jayadratha on the earth, would be broken into a hundred pieces. So send an arrow in such a way that his head falls on the lap of his father.” Hearing this, Arjuna sent an arrow which cut off the head of Jayadratha and the head fell in the lap of Jayad- ratha's father who had been sitting in deep penance and meditation in Samantapañcaka. Instantly the father awoke from meditation and stood up and the head of his beloved son, with ear-rings on both ears fell on the earth and the head of the father was broken into a hundred pieces and he died. (Droṇa Parva, Chapter 146, Stanzas 104 to 130).

8) The names of Jayadratha. Saindhavaka, Saindhava, Sauvīra, Sauvīraja, Sauvīrarāja, Sindhupati Sindhurāja, Sindhurāṭ, Sindhusauvīrabhartā, Suvīra, Suvīrarāṣṭrapa, Vārdhakṣatri and such other names are used as syno- nyms of Jayadratha in the Mahābhārata.


_______________________________
*9th word in left half of page 353 (+offset) in original book.

JAYADRATHA II : In Mahābhārata, Sabhā Parva, Chapter 8, Stanza 36 we see another Jayadratha who sits in the durbar of yama (the death-god) and medi- tates upon him.


_______________________________
*1st word in left half of page 354 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जयद्रथ&oldid=429830" इत्यस्माद् प्रतिप्राप्तम्