जयन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयनम्, क्ली, (जीयतेऽनेनेति । जि + करणे ल्युट् ।) तुरङ्गादिसन्नाहः । (यथा माघे । १७ । २३ । “सकल्पनं द्विरदगणं वरूथिन- स्तुरङ्गिणो जयनयुजश्च वाजिनः । त्वरायुजः स्वयमपि कुर्व्वतो नृपाः पुनः पुनस्तदधिकृतानतत्वरन् ॥” * ॥ भावे ल्युट् ।) जयः । इति मेदिनी । ने, ६७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयन नपुं।

विजयः

समानार्थक:विजय,जय,जयन,जय

3।2।12।1।5

उन्नाय उन्नये श्रायः श्रयणे जयने जयः। निगादो निगदे मादो मद उद्वेग उद्भ्रमे॥

वैशिष्ट्य : जयशीलः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयन¦ न॰ जि--करणे ल्युट्।

१ हयादिसन्नाहे
“तुरङ्गिणोजयनयुजश्च वाजिनः” माघः। भावे ल्युट्।

२ जये मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयन¦ n. (-नं)
1. Armour for cavalry, elephants, &c.
2. Conquering, sub- duing. f. (-नी) INDRA'S daughter. E. जि to conquer or excel, affixes करणे ल्युट् and ङीष् | हयादिसन्नाहे | भावे ल्युट् जये |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयनम् [jayanam], [जि करणे ल्युट्] Conquering, subduing.

Armour for cavalry, elephants &c. -Comp.

युज् caparisoned.

victorious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयन mf( ई)n. victorious Can2d2. iv , 29

जयन n. conquering , subduing L.

जयन n. armour for cavalry or elephants etc. L.

"https://sa.wiktionary.org/w/index.php?title=जयन&oldid=379567" इत्यस्माद् प्रतिप्राप्तम्