सामग्री पर जाएँ

जयिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयी, [न्] त्रि, (जेतुं शीलमस्य । जि + “जि- दृक्षिविश्रीति ।” ३ । २ । १५७ । इति इनिः ।) जययुक्तः । पिजयी । यथा, -- “जगति जयिनो यस्य विशिखाः ।” इति महिम्नः स्तोत्रम् ॥ (यथा, च रघौ । ४ । ३४ । “पौरस्त्यानेवमाक्रामंस्तांस्तान् जनपदान् जयी । प्राप तालीवनश्याममुपकण्ठं महोदधेः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयिन्¦ त्रि॰ जि--शीलार्थे इनि। जयशीले।
“उद्यताजयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः” काव्यप्र॰
“जगति जयिनस्तेते भावा नवेन्दुकलादयः” सा॰ द॰।
“पौरस्त्यानेवमाक्रामन् तांस्तान् जनपदान् जयी” रघुः स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयिन्¦ mfn. (-यी-यिनी-यि) Victorious. E. जय victory, शीलार्थे इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयिन् [jayin], a. [जि शीलार्थे इनि]

Conquering, vanquishing; विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः Vb.1.2.

Successful, winning a law-suit, Y.2.79.

Fascinating, captivating, subduing the heart; जगति जयिनस्ते ते भावा नवेन्दु- कलादयः Māl.1.36. -m. A victor, a conqueror; पौरस्त्यानेव- माक्रामंस्तांस्ताञ्जनपदाञ्जयी R.4.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयिन् mfn. ( Pa1n2. 3-2 , 157 ) conquering , conqueror (chiefly ifc. ) MBh. 3459 Hariv. R. BhP.

जयिन् mfn. victorious (in battle MBh. Ragh. VarBr2S. BhP. ; in a lawsuit Ya1jn5. ii ; in planetary opposition Su1ryas. vii , 21ff. ; in playing at dice Katha1s. cxxi ; in sport BhP. x )

जयिन् mfn. ifc. removing Ba1lar.

जयिन् mfn. = य-कृत्Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=जयिन्&oldid=379952" इत्यस्माद् प्रतिप्राप्तम्