जर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जर¦ पु॰ जॄ--भावे अप्।

१ जरायां वयोहानौ
“द्वादशारंनहि तज्जराय बर्वर्त्ति चक्रम्” ऋ॰

१ ।

१६

४ ।

११ ।

२ विना-शने च।
“त्रितं जराय जुरतामदाभ्याः” ऋ॰

२ ।

३४ ।

१० ।
“जराय विनाशनाय” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जर [jara], a. [जॄ-अप्]

Becoming old or worn out, old, aged.

Wearing out,

Causing old age, producing decay, consuming.

रः Wearing out, wasting.

Destruction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जर mfn. ( 1. जॄ) , " becoming old "See. अ-जर, अहर्-जरम्

जर mfn. See. गो-जर

जर m. the act of wearing out , wasting RV. i , 164 , 11 ; 11 , 34 , 10

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Deva. Br. II. १३. ९५.
(II)--a son of Vasudeva. Br. III. ७१. १८७. M. ४६. २२.
(III)--a son of मृत्यु. वा. १०. ४१.
(IV)--a Gandharva in कैलास. वा. ४१. २१.
(V)--a hunter who aimed a shaft at कृष्ण in ignorance. He was awarded heaven. भा. XI. ३०. ३३-38; Vi. V. ३७. ६८-73.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JARA : A forester. It was this forester who shot an arrow at Śrī Kṛṣṇa and killed him mistaking him for an animal. (See under Śrī Kṛṣṇa).


_______________________________
*3rd word in left half of page 348 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जर&oldid=429851" इत्यस्माद् प्रतिप्राप्तम्