जरठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरठः, त्रि, (जीर्य्यत्यनेनेति । जॄ वयोहानौ + उणां १ । १०२ । सूत्रे बाहुलकात् जॄशमोर- प्यटः इत्युज्ज्वलदत्तोक्तेरठः ।) कर्कशः । पाण्डुः । कठिनः । इति मेदिनी । ठे, १३ ॥ (यथा, माघे । ४ । २९ । “अयफतिजाठाः प्रकामगुर्व्वी- रलघुविलम्बिपयोधरोपरुद्धाः ॥”) जीर्णः । इति हेमचन्द्रः ॥ (वृद्धः । यथा, भागवते । ६ । १ । २५ । “स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि । निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥” परिणतः । यथा, माघे । ११ । १४ । “हिमरुचिररुणिम्ना राजते रज्यमानै- र्जरठकमलकन्दच्छेदगौरैर्मयूखैः ॥”) जरायां पुं । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरठ वि।

कठिनम्

समानार्थक:खक्खट,कठिन,क्रूर,कठोर,निष्ठुर,दृढ,जरठ,मूर्तिमत्,मूर्त,घन,जठर,कर्कश

3।1।76।2।1

खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्. जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरठ¦ त्रि॰ जॄ--बा॰ अठ।

१ कर्कशे कठिने

२ पाण्डुनृपे पु॰मेदि॰।

३ जीर्णे त्रि॰ हेम॰

४ जरायां विश्वः।
“नीरन्ध्रास्तनु-मालिखन्तु जरठच्छेदानलग्रन्थयः” सा॰ द॰।
“अयमतिजरठाः प्रकामगुर्व्वीः” माघः।

५ परिणते च।
“जरठक-मलकन्दच्छेदगौरैर्मयूखैः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरठ¦ mfn. (-ठः-ठा-ठं)
1. Hard, solid.
2. Herd-hearted, harsh, cruel.
3. Pale, yellowish-white.
4. Old, decayed, infirm.
5. Bent, bowed down, drooping. m. (-ठः)
1. A name of Pandu, father of the five Pandavas.
2. Decrepitude. E. जॄ to become old or decayed, Unadi affix अठ्, and the deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरठ [jaraṭha], a. [जॄ बा˚ अठ]

Hard, solid.

old, aged; अयमतिजरठाः प्रकामगुर्वीः परिणतदिक्करिकास्तटीर्बिभर्ति Śi.4.29 (where जरठ means 'hard' also).

Decayed, decrepit, infirm.

Bent, bowed down, drooping.

Pale, yellowish-white.

Full-grown, ripe, matured; जरठ- कमल Śi.11.14.

Hard-hearted, cruel.

ठः1 N. of Paṇdu, father of the five Paṇḍavas.

Old age.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरठ mfn. old Bhartr2. ( S3a1ntis3. iv , 17 ) BhP. vi , ix , xi Ra1jat. ii , 170

जरठ mfn. bent , drooping W.

जरठ mfn. for जठर, hard , solid Sa1h. iv , 9 a/5

जरठ mfn. harsh , cruel W.

जरठ mfn. strong , violent Hcar. ii , 24 Vcar. xi f.

जरठ mfn. yellowish (old leaves' colour) L.

जरठ m. old age L.

"https://sa.wiktionary.org/w/index.php?title=जरठ&oldid=499691" इत्यस्माद् प्रतिप्राप्तम्