जरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरणम्, क्ली, (जरयतीति । जॄष् + णिच् + ल्युः ।) हिङ्गु । कुष्ठौषधी । जीर्णे, त्रि । इति शब्द- रत्नावली ॥ (श्वेतजीरकः । पर्य्याया यथा, -- “अजाजी जरणं दीप्यं मागधी जीरकं सितम् ॥” इति वैद्यकरत्नमालायाम् ॥)

जरणः, पुं, (जरयतीति । जॄष् + णिच् + ल्यः ।) जीरकः । (यथा, -- “जीरको जरणो जाजी कणा स्याद्दीर्घजीरकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) कृष्णजीरकः । सौवर्च्चललवणम् । इति शब्द- रत्नावली ॥ कासमर्द्दः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरण पुं।

जीरकः

समानार्थक:जीरक,जरण,अजाजी,कणा

2।9।36।2।2

मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम्. जीरको जरणोऽजाजि कणा कृष्णे तु जीरके॥

 : कृष्णवर्णजीरकः

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरण¦ त्रि॰ जॄ--ल्यु।

१ जीर्णे

२ जीरके

३ कृष्णजीरके

४ सौव-र्चलवणे च पु॰ शब्दर॰।

५ हिङ्गुनि

६ कुष्ठौषधौ न॰।

७ कासमर्दे पु॰ राजनि॰।

८ कृष्णजीरके स्त्री राजनि॰।
“भद्रं जीवन्तो जरणामशीमहि” ऋ॰

१० ।

३७ ।

६ । [Page3057-b+ 38]

९ जरायां स्त्री
“विप्रस्य जरणामुपेयुषः”

१० ।

३९ ।


“प्रातर्जरेथे जरणेव कापया”

१० ।

४० ।

३ । स्तुत्यर्थक--जरते-युच्।

१० स्तुतौ
“वक्वा जरणा अनाकृतः” ऋ॰

१ ।

१४

१ ।

७ ।
“जरणा स्तुतिः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरण¦ mfn. (-णः-णा-णं) Old, infirm, decayed. m. (-णः)
1. Cuminseed.
2. A plant yielding a pungent seed, (Nigella Indica.)
3. A sort of salt, (Bit-laban.)
4. Old age, becoming old and infirm. n. (-णं) Asafœtida. E. जॄ to become old, affix ल्यु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरण [jaraṇa], a. [जॄ-ल्यु]

Old, decayed, infirm.

Promoting digestion. -णः, -णम् Cummin seed.

णा1 Old age.

Praise.

णम् Old age.

One of the ten ways in which an eclipse is supposed to end.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरण mfn. old , decayed RV. iv , 33 , 3 ; x , 40 , 3

जरण mfn. solvent , promoting digestion Sus3r. i , 42 and 45

जरण m. n. cumin-seed L.

जरण m. Nigella indica L.

जरण m. Asa foetida L.

जरण m. a kind of salt L.

जरण m. = र्णुGal.

जरण m. Cassia Sophora L.

जरण n. the becoming old W.

जरण n. decomposition Sarvad. iii , 225 (See. 221)

जरण n. digestion Car. iii , 4 and 17

जरण n. one of the 10 ways in which an eclipse is supposed to end VarBr2S. v

जरण n. Costus speciosus or arabicus L.

"https://sa.wiktionary.org/w/index.php?title=जरण&oldid=380024" इत्यस्माद् प्रतिप्राप्तम्