जरणा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरणा, स्त्री, (जरख + टाप् ।) कृष्णजीरकः । इति राजनिर्घण्टः ॥ (यथा, ऋग्वेदे । १० । ३७ । ६ । “भद्रं जीवन्तो जरणामशीमहि ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरणा f. old age RV. vii , 30 , 4 ; x , 37 and 39

जरणा f. Nigella indica L.

जरणा f. dry wood(?) RV. i , 141 , 7

जरणा f. ? , 121 , 6.

"https://sa.wiktionary.org/w/index.php?title=जरणा&oldid=380032" इत्यस्माद् प्रतिप्राप्तम्