जरत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरत्, त्रि, (जॄ + अतृन्) वृद्धः । इत्यमरः । २ । ६ । ४२ ॥ पुरातनम् । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरत् पुं।

वृद्धः

समानार्थक:प्रवयस्,स्थविर,वृद्ध,जीन,जीर्ण,जरत्,दशमीस्थ

2।6।42।2।6

बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा। प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि॥

वैशिष्ट्यवत् : वृद्धत्वम्

 : अतिवृद्धः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरत्¦ त्रि॰ जॄ--अतृ।

१ जीर्णे

२ वृद्धे जरन्नैयायिकः जरन्मी-मांसकः जरद्गवः। स्त्रियां ङीप् जरती अर्द्धजरती।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरत्¦ mfn. (-रन्-रती-रत्)
1. Old, ancient, advanced in years.
2. Infirm, decayed. m. (-रन्) An old man. f. (-ती) An old woman. E. जॄ to be or become old, participial affix शतृ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरत् [jarat], a.

Old, aged, decayed.

Infirm, decrepit. -m. An old man. -Comp. -कारुः N. of a great sage who married a sister of the serpent Vāsuki. [One day as he was fallen asleep on the lap of his wife, the sun was about to set. His wife, perceiving that the time of offering his evening prayers was passing away, gently roused him. But he became angry with her for having disturbed his sleep, and left her never to return. He, however, told her, as he went, that she was pregnant and would give birth to a son who would be her support, and at the same time the saviour of the serpent-race. This son was Astika]. -गवः an old ox; दारिद्र्यस्य परा मूर्तिर्यन्मानद्रविणाल्पता । जरद्गवधनः शर्वस्तथापि परमेश्वरः ॥ Pt.2.163.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरत् mf( अती)n. ( pr. p. 1 जॄPa1n2. 3-2 , 104 )old , ancient , infirm , decayed , dry (as herbs) , no longer frequented (as temples) or in use RV. AV. etc. (often in comp. [ Pa1n2. 2-1 , 49 ] Kaus3. A1s3vGr2. iv , 2 MBh. etc. )

जरत् mf( अती)n. former , APra1t. iv , 53 Sa1h.

जरत् m. = Gk. ? an old man S3ak. ( v.l. ) VarBr2S. lxxv.

"https://sa.wiktionary.org/w/index.php?title=जरत्&oldid=380070" इत्यस्माद् प्रतिप्राप्तम्