सामग्री पर जाएँ

जलकण्टक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलकण्टकः, पुं, (जले जातः कण्टकः । कण्टका- न्वितत्वादेवास्य तथात्वम् ।) शृङ्गाटः । पानी- फल इति भाषा ॥ (जले कण्टकः शत्रु- रिव ।) कुम्भीरः । इति हारावली । ७६ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलकण्टक¦ पु॰ जले कण्टक इव।

१ शृङ्गाटके

२ कुम्भीरे च हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलकण्टक¦ m. (-कः)
1. An aquatic plant, (Trapa bispinosa.)
2. A croco- dile. E. जल water, and कण्टक a thron. जले कण्टक इव | शृङ्गाटके कुम्भीरे च |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलकण्टक/ जल--कण्टक m. " water-thorn "= -कुब्जकL.

जलकण्टक/ जल--कण्टक m. a crocodile L.

"https://sa.wiktionary.org/w/index.php?title=जलकण्टक&oldid=380512" इत्यस्माद् प्रतिप्राप्तम्