जलचर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलचर¦ त्रि॰ जले चरति चर--टक्

७ त॰। ग्राहादिषू जल-जन्तुषु।
“अशीतास्तरवो माघे--चैत्रे जलचराः सर्वे” चाणक्य॰।
“याम्येन वीजजलचरकाननहा वह्निभयदश्च” वृ॰ स॰

४ अ॰
“गोवृषजलचरकर्षकशिलोच्चयैश्वर्य्यसम्पन्नाः”

१५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलचर¦ mfn. (-रः-री-रं) Aquatic, amphibious, going in or into water. E. जल and, and चर what goes. जले चरति चर-ठक् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलचर/ जल--चर m. " water-goer " , an aquatic animal R. i , 44 , 33 Pan5cat. VarBr2S. Laghuj.

जलचर/ जल--चर m. a fish VarBr2S. iii , 12

"https://sa.wiktionary.org/w/index.php?title=जलचर&oldid=499698" इत्यस्माद् प्रतिप्राप्तम्