जलज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलजम्, क्ली, (जले जायते इति । जन + डः ।) पद्मम् । (यथा, कुमारे । २ । ३० । “वाचस्पतिरुवाचेदं प्राञ्जलिर्ज्जलजासनम् ॥”) शङ्खः । इति मेदिनी । जे, २४ ॥ (यथा, रघुः । ७ । ६३ । “ततः प्रियोपात्तरसेऽधरौष्ठे निवेश्य दध्मौ जलजं कुमारः ॥”) लोणारम् । इति राजनिर्घण्टः ॥

जलजः, पुं, (जले जायते इति । जल + जन् + डः ।) मत्स्यः । इति शब्दचन्द्रिका ॥ (यथा, रामा- यणे । २ । ६१ । २२ । “स तादृशः सिंहबलो वृषभाक्षो नरर्षभः । स्वयमेव हतः पित्रा जलजेनात्मजो यथा ॥”) जले निवासात् कुम्भीरशिशुमारादयः । एषां मांसगुणाः । गुरुत्वम् । उष्णत्वम् । मधुरत्वम् । स्निग्धत्वम् । वातनाशित्वम् । शुक्रवर्द्धनत्वञ्च । इति राजवल्लभः ॥ हिज्जलवृक्षः । शैवलः । वानीरवृक्षः । शङ्खः । इति राजनिर्घण्टः ॥ कुपीलुः । इति भावप्रकाशः ॥ कर्कटमीन- कुम्भराशयः मकरशेषार्द्धञ्च । इति दीपिका ॥ जलजाते, त्रि ॥ (यथा, हरिवंशे । ६७ । ३२ । “जलजैः प्राणिभिः कीर्णां जलजैर्भूषितां गुणैः । जलजैः कुसुमैश्चित्रां जलजैर्हरितोदकाम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलज¦ न॰ जले जायते जल--ड।

१ पद्मे

२ शङ्खे च भाद

३ क्षारमेदे राजनि॰।

४ मत्स्ये पु॰ स्त्री॰ शब्दच॰

५ हिज्जलवृक्षे पु॰ (जलवेत)

६ वानीरवेते

७ शैवच पु॰ राजनि॰।

८ कुपीलौ भावप्र॰

९ जलजौ कर्कमीनौ मकरान्त्यार्द्धञ्च शिवमते कुम्भः” ज्यो॰ उक्तं

१० कर्कटादिराशिषु।

११ जलजातमात्रे कुम्भीरादौ{??}
“जलजानां पद्मानां स्थलानाञ्चैव सर्वशः” भा॰

३ अ॰।
“जलजैः प्राणिभिः कीर्णाम्”
“जलजैर्भूषिगुणैः”।
“जलजैः कुसुमैश्चित्राम्
“जलजैर्हरितोदकाःहरिवं॰

६८ अ॰ तत्र पद्मे
“वाचस्पतिरुवाचेदं प्रात{??}र्जलजासनम्” कुमा॰। शङ्खे
“निवेश्य दध्मौ जल{??}कुमारः”
“जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्त्तिभिःरघुः। मत्स्यादौ
“न तथा बलवन्तः स्युर्जलजा वा स्वलाहृताः। स्वदेशे निचिता दोषा अन्यस्मिन् कोपमागताःसुश्रु॰।
“निषेव्यमाणो जलजैश्च सत्त्वैः” हरिवं॰

२४

३ अ॰

११ अब्जे चन्द्रे च तस्य सलिलमयत्वात समुद्रजातत्वाद्गतथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलज¦ mfn. (-जः-जा-जं) Water-born, aquatic. m. (-जः)
1. A fish.
2. Any aquatic animal. n. (-जं)
1. A lotus.
2. A shell. f. (-जा) A plant; said to be a sort of bassia growing in or near water. E. जल, and ज produced. जले जायते जल-ड |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलज/ जल--ज mfn. produced or born or living or growing in water , coming from or peculiar to water MBh. ii , 94 R. ii , 59 , 11 Hariv. Sus3r.

जलज/ जल--ज m. an aquatic animal , fish Gaut. R. Sus3r. etc.

जलज/ जल--ज m. Barringtonia acutangula L.

जलज/ जल--ज m. sea-salt L.

जलज/ जल--ज m. N. of several signs of the zodiac connected with water Di1p.

जलज/ जल--ज m. (also n. L. )a conch-shell (used as a trumpet Hariv. 10936 Ragh. BhP. ) MBh. vi , 4996 Hariv. 8056 BhP. viii , 20 , 31

जलज/ जल--ज n. = -ज-द्रव्य, Va1-Br2S. xiii , xv

जलज/ जल--ज n. = -रुह्MBh. ii f. Hariv. R. iv BhP. iii

जलज/ जल--ज n. a kind of ebony Bhpr. ( v.l. ल-द)

जलज/ जल--ज n. = ल-कुन्तलL.

जलज/ जल--ज n. = -वेतसL.

"https://sa.wiktionary.org/w/index.php?title=जलज&oldid=499699" इत्यस्माद् प्रतिप्राप्तम्