जलद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलदः, पुं, (जलं ददातीति । दा + कः ।) मेघः । (यथा, मेघदूते । १३ । “मार्गं तावत् शृणु कथयतस्त्वत्प्रयाणानुरूपं सन्देशं मे तदनु जलद ! श्रोष्यसि श्रोत्रपेयम् ॥”) मुस्तकम् । इति मेदिनी । दे, २९ ॥ (यथा, -- “अमृता-नागर-सहचर-भद्रोत्कट-पञ्चमूल- जलदजलम् । शृतशीतं मधुयुक्तं निवारयति सूतिकातङ्कम् ॥” इति वैद्यकचक्रपाणिसंग्रहे सूतिकाधिकारे ॥ शाकद्वीपान्तर्गतवर्षविशेषः । यथा, महा- भारते । ६ । ११ । २२ -- २३ । “वर्षाणि तेषु कौरव्य ! सप्तोक्तानि मनीषिभिः । महामेरुर्महाकाशो जलदः कुमुदोत्तरः । जलधारो महारज ! सुकुमार इति स्मृतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलद¦ पु॰ जलं ददाति दा--क।

१ मेघे,

२ कर्पूरे च

३ जल-दातरि त्रि॰ मेदि॰।
“अनतिचिरोज्झितस्य जलदे-न चिरस्थितबहुवुद्वुदस्य पयसोऽनुकृतिम्”।
“प्रौढ-ध्वान्तं दिनमिह जलदाः” माघः
“सन्देशं मे तदनु-जलद! श्रोष्यसि श्रोत्रपेयम्” मेघ॰। [Page3067-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलद¦ mfn. (-दः-दा-दं) Giving or shedding water. m. (-दः)
1. A cloud.
2. A fragrant grass, (Cyperus rotundus.) E. जल water, and द what gives. जलं ददाति दा-क |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलद/ जल--द m. " water-giver " , a (rain-) cloud MBh. iii , 1638 R. iii Sus3r. etc.

जलद/ जल--द m. the ocean Gal.

जलद/ जल--द m. Cyperus rotundus L.

जलद/ जल--द m. N. of a prince , VP. ii , 4 , 60

जलद/ जल--द m. of a वर्षin शाक-द्वीपib.

जलद/ जल--द m. pl. N. of a school of the AV. Caran2.

जलद/ जल--द n. v.l. for -जSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Havya, after whom came Jalada- वर्ष. Br. II. १४. १७-18; वा. ३३. १६.
(II)--an आत्रेय gotrakara. M. १९७. 4.
(III)--a son of Bhavya of शाकद्वीप. Vi. II. 4. ६०. [page१-642+ २८]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jalada  : m.: See Malaya^2.


_______________________________
*3rd word in left half of page p356_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jalada  : m.: See Malaya^2.


_______________________________
*3rd word in left half of page p356_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जलद&oldid=445282" इत्यस्माद् प्रतिप्राप्तम्