जलधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलधरः, पुं, (धरतीति धरः । धृ + अच् । जलस्य धरः ।) मेघः । (यथा, महाभारते । १ । १३५ । १८ । “नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ॥”) मुस्तकम् । इत्यमरः । १ । ३ । ७, २ । ४ । १५९ ॥ समुद्रः । इति हेमचन्द्रः ॥ तिनिशवृक्षः । इति राजनिर्घण्टः ॥ जलधारिणि, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलधर पुं।

मेघः

समानार्थक:अभ्र,मेघ,वारिवाह,स्तनयित्नु,बलाहक,धाराधर,जलधर,तडित्वत्,वारिद,अम्बुभृत्,घन,जीमूत,मुदिर,जलमुच्,धूमयोनि,अब्द,पयोधर

1।3।7।1।2

धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत्. घनजीमूतमुदिरजलमुग्धूमयोनयः॥

अवयव : मेघभवम्

सम्बन्धि2 : मेघध्वनिः,तडित्,इन्द्रधनुस्,ऋजु_इन्द्रधनुस्,मेघान्धकारितः,मेघाच्छन्नदिनम्

वैशिष्ट्यवत् : मेघभवम्,मेघध्वनिः

 : मेघपङ्क्तिः, रसदब्दः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलधर¦ पु॰ जलं धरति धृ--अच्।

१ मेघे

२ मुस्तके च अमरः

३ समुद्रे हेमच॰।

४ तिनिशवृक्षे राजनि॰। तस्य रस-रूपजलाधिक्यात्तथात्वम्

४ जलधारकमात्रे त्रि॰।
“नभोजलधरैर्हीनं साङ्गारक इवांशुमान्” भा॰ अ॰

१३

४ अ॰
“अप्यन्यस्मिन् जलधर! महाकालमासाद्य काले” मेघ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलधर¦ mfn. (-रः-रा-रं) Holding or having water. m. (-रः)
1. A cloud.
2. The ocean.
3. A grass, (Cyperus rotundus.) E. जल water, and धर। containing, possessing, form धृ with अच् aff. जलं धरति |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलधर/ जल--धर m. " holding water " , a (rain-) cloud MBh. R. etc.

जलधर/ जल--धर m. the ocean L.

जलधर/ जल--धर m. Cyperus rotundus L.

जलधर/ जल--धर m. Dalbergia ujjeinensis L.

जलधर/ जल--धर m. a metre of 4x32 syllabic instants

"https://sa.wiktionary.org/w/index.php?title=जलधर&oldid=381011" इत्यस्माद् प्रतिप्राप्तम्