जलधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलधिः, पुं, (जलानि धीयन्तेऽस्मिन्निति । जल + धा + “कर्म्मण्यधिकरणे च ।” ३ । ३ । ९३ । इति किः ।) समुद्रः । (यथा, आर्य्यासप्त- शत्याम् । ४८० । “या दक्षिणा त्वमस्यामदक्षिणो दक्षिणस्त्व- मितरस्याम् । जलधिरिव मध्यसंस्थो न वेलयोः सदृशमाच- रसि ॥”) दशशङ्कुसङ्ख्या । सा तु शतलक्षकोटयः । इति लीलावती ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलधि¦ पु॰ जलं धीयतेऽत्र धा--आधारे कि उप॰ स॰। अब्धौ समुद्रे
“छायेव या स्वर्जलधेर्जलेषु” आत्मा-नमेव जलधेः प्रतिबिम्बिताङ्गः” माघः।
“एकदशशतसह-स्रायुतलक्षप्रयुतकोटयः क्रमशः। अर्वुदमब्जं खर्वनिखर्व-महाशङ्खशङ्कवस्तस्मात्। जलधिश्चान्त्यं मध्यं परार्द्ध-मिति दशगुणोत्तराः संख्या” लीलावत्युक्ते

२ संख्याभेदे।

४ चतुःसंख्यायां च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलधि¦ m. (-धिः)
1. The ocean.
2. A large number, (a hundred lacs of crores.)
3. The number “four”. E. जल water, धा to have. and आधारे कि aff. जलं धीयते अत्र |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलधि/ जल--धि m. ( Pa1n2. 3-3 , 93 Ka1s3. )" water-receptacle " , a lake W.

जलधि/ जल--धि m. the ocean Pan5cat. S3ak. VarBr2S. etc. ; 100 billions

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see वरुण, who gave garland to देवी on the eve of her war campaign. Br. IV. २९. ८४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JALADHI : The crocodile which is the conveyance of Varuṇa. It is mentioned in Vāmana Purāṇa, Chapter 9, about conveyances of Gods as follows:--

“The conveyance of Indra is the white elephant, which came into being from the palm of Danu, and is of extraordinary strength and valour. The black buffalo called Pauṇḍraka, which was born from the thigh of Rudra, and is as quick as the mind and very fierce, is the conveyance of Yama (the god of death). The conveyance of Varuṇa is the black crocodile called ‘Jaladhi’, born from the ear-wax of Rudra, and having divine power of movement. The conveyance of Vaiśra- vaṇa (the god of wealth) is a ferocious man with eyes like two cart-wheels and body as big as mountain, who was born from the leg of Ambikā. The eleven Rudras have speedy horses, terrible serpents and white oxen of high speed. Candra has a chariot as his vehicle yoked with five hundred swans. The vehicles of the Ādityas are chariots yoked with horses and camels. The convey- ances of the Vasus are elephants, men for Yakṣas, ser- pents for Kinnaras, and horses for the Aśvinīdevas. The Maruts of fearful appearance have deer as conveyance. The Vidyādharas have parrots for conveyances. An asura called Andhaka has a chariot with thousand posts as his vehicle. Prahlāda had, as conveyance a divine chariot of gold and silver yoked with eight white hor- ses and elephant for Virocana, horse for Kujaṁbha, divine chariot yoked with yellow horses, for Śaṅkukarṇa, elephant for Hayagrīva, chariot for Maya, Great serpent for Dundubhi, Aeroplane for Śaṁbara and lion for Ayaśśaṅku.


_______________________________
*2nd word in right half of page 338 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जलधि&oldid=499702" इत्यस्माद् प्रतिप्राप्तम्