जलयान
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जलयान¦ न॰ जले यायते गम्यतेऽनेन या--करणे ल्युट्
७ त॰। जलेगमनसाधने नौकादौ।
“व्यसनार्णवमभ्येतिजलयानैर्यथार्णवम्” भाग॰
३ ।
१४ ।
१६ ।
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जलयान/ जल--यान n. " water-vehicle " , a boat , ship BhP. iii , 14 , 17 ; x , 68 , 24.