जलयान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलयान¦ न॰ जले यायते गम्यतेऽनेन या--करणे ल्युट्

७ त॰। जलेगमनसाधने नौकादौ।
“व्यसनार्णवमभ्येतिजलयानैर्यथार्णवम्” भाग॰

३ ।

१४ ।

१६ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलयान/ जल--यान n. " water-vehicle " , a boat , ship BhP. iii , 14 , 17 ; x , 68 , 24.

"https://sa.wiktionary.org/w/index.php?title=जलयान&oldid=381476" इत्यस्माद् प्रतिप्राप्तम्