सामग्री पर जाएँ

जलराशि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलराशि¦ पु॰

६ त॰।

१ जससमूहे जलानां राशिरत्र।

२ समुद्रे च
“क्षमातलं बलजलराशिरानशे” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलराशि¦ f. (-शिः) A piece of water, a quantity of water. E. जल, and राशि a heap.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलराशि/ जल--राशि m. " water-quantity " , any running water Veda7ntas.

जलराशि/ जल--राशि m. a lake , ocean Bhartr2. Katha1s. xviii , 2.

"https://sa.wiktionary.org/w/index.php?title=जलराशि&oldid=381506" इत्यस्माद् प्रतिप्राप्तम्