जलव्याल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलव्यालः, पुं, (जलस्थितो व्यालो हिंस्रजन्तुः ।) अलगर्दसर्पः । इत्यमरः । १ । ८ । ५ ॥ क्रूर- कर्म्मा जलजन्तुः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलव्याल पुं।

जलव्यालसर्पविशेषः

समानार्थक:अलगर्द,जलव्याल

1।8।5।2।2

तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ। अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलव्याल¦ पु॰ जलस्थो व्यालो हिंस्रः। (ढोडा)

१ सर्पभेदे, अमरः। स्त्रियां जातित्वात् ङीष्। क्रूरकर्म्मणि

२ जन्तौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलव्याल¦ m. (-लः)
1. A water-snake.
2. A marine monster. E. जल, and व्याल a snake. जलस्थः व्यालः हिंस्रः (ढोडा साप)।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलव्याल/ जल--व्याल m. a water-snake L.

जलव्याल/ जल--व्याल m. a marine monster L.

"https://sa.wiktionary.org/w/index.php?title=जलव्याल&oldid=381687" इत्यस्माद् प्रतिप्राप्तम्