जलाशय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलाशयम्, क्ली, (जले जलबहुलप्रदेशे आशेते इति । आ + शी + अच् ।) उशीरम् । इत्य- मरः । २ । ४ । १६४ ॥ लामज्जकम् । इति राजनिर्घण्टः ॥ (जलशायिनि, त्रि । यथा, महाभारते । ३ । १४३ । ५४ । “ततः सत्त्वान्युपाक्रामन् सुबहूनि महान्ति च । रुरुवानरसिंहांश्च महिषांश्च जलाशयान् ॥”)

जलाशयः, पुं, (जलस्य आशय आधारः ।) जलाधारः । स तु पुष्करिण्यादिः । इत्यमरः । १ । १० । २६ ॥ (यथा, मनुः । ४ । १२९ । “न स्नानमाचरेद्भुक्त्रा नातुरो न महानिशि । न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥” जलं आशेते तिष्ठत्यत्र । आ + शी + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः ।) समुद्रः । इति हेमचन्द्रः ॥ शृङ्गाटकः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलाशय पुं।

तटाकादयः

समानार्थक:जलाशय,जलाधार

1।10।25।2।1

मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका। जलाशयो जलाधारस्तत्रागाधजलो ह्रदः॥

अवयव : तीरम्

 : समुद्रः, नौतरणयोग्यजलाशयः, अगाधजलकूपः, कूपसमीपरचितजलाधारः, कूपः, समचतुरस्रखातः, अकृत्रिमजलाशयः, सपद्मागाधजलाशयः, कृत्रिमपद्माकरः, अल्पजलाशयः, वापी, दुर्गादिपरितः_खातम्, बान्ध_इति_ख्यातम्, नदी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

जलाशय नपुं।

वीरणमूलम्

समानार्थक:उशीर,अभय,नलद,सेव्य,अमृणाल,जलाशय,लामज्जक,लघुलय,अवदाह,इष्टकापथ

2।4।164।2।5

स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम्. अभयं नलदं सेव्यममृणालं जलाशयम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलाशय¦ पु॰ जले तत्समीपे आशेते आ + शी--अच्।

१ उशीरे[Page3075-b+ 38] अमरः

२ नामज्जके गन्धद्रव्यभेदे राजनि॰। आ + शी-आधारे अच्

६ त॰।

३ समुद्रे हेमच॰।

४ जलाधारेतडागादौ
“कुशेशयैरत्र जलाशयोषिताः” माघः।
“न वासोभिः सहाजस्रं नाविज्ञाते जलाशये”
“तेनैवसार्द्धं प्रास्येयुः स्नात्वा पुण्यजलाशये” मनुः। तद्भेदादिजलाशयोत्सर्गशब्दे दृश्यम्। जलमाशय आधारो यस्य।

५ शृङ्गाटके राजनि॰।

६ गुण्डालीवृक्षे स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलाशय¦ mfn. (-यः-या-यं) Stupid, dull, cold, apathetic. m. (-यः)
1. A pond, a tank, a lake, a reservoir or any piece of water.
2. The ocean. n. (-यं) A fragrant grass, (Androdgon muricatum.) E. जल water, and आशय an abode or receptacle, or जल for जड cold, and आशय disposition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलाशय/ जला mfn. lying in water MBh. iii , 11123

जलाशय/ जला mfn. stupid Katha1s. vi , 58 (and 1 32?)

जलाशय/ जला m. a reservoir , pond , lake , ocean Mn. MBh. etc.

जलाशय/ जला m. a fish L.

जलाशय/ जला m. = ल-कुब्जकL.

जलाशय/ जला n. = ल-मोदL.

"https://sa.wiktionary.org/w/index.php?title=जलाशय&oldid=382110" इत्यस्माद् प्रतिप्राप्तम्